षण्मय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षण्मयः
षण्मयौ
षण्मयाः
सम्बोधन
षण्मय
षण्मयौ
षण्मयाः
द्वितीया
षण्मयम्
षण्मयौ
षण्मयान्
तृतीया
षण्मयेन
षण्मयाभ्याम्
षण्मयैः
चतुर्थी
षण्मयाय
षण्मयाभ्याम्
षण्मयेभ्यः
पञ्चमी
षण्मयात् / षण्मयाद्
षण्मयाभ्याम्
षण्मयेभ्यः
षष्ठी
षण्मयस्य
षण्मययोः
षण्मयानाम्
सप्तमी
षण्मये
षण्मययोः
षण्मयेषु
 
एक
द्वि
बहु
प्रथमा
षण्मयः
षण्मयौ
षण्मयाः
सम्बोधन
षण्मय
षण्मयौ
षण्मयाः
द्वितीया
षण्मयम्
षण्मयौ
षण्मयान्
तृतीया
षण्मयेन
षण्मयाभ्याम्
षण्मयैः
चतुर्थी
षण्मयाय
षण्मयाभ्याम्
षण्मयेभ्यः
पञ्चमी
षण्मयात् / षण्मयाद्
षण्मयाभ्याम्
षण्मयेभ्यः
षष्ठी
षण्मयस्य
षण्मययोः
षण्मयानाम्
सप्तमी
षण्मये
षण्मययोः
षण्मयेषु


अन्याः