श्वेतित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वेतित्री
श्वेतित्र्यौ
श्वेतित्र्यः
सम्बोधन
श्वेतित्रि
श्वेतित्र्यौ
श्वेतित्र्यः
द्वितीया
श्वेतित्रीम्
श्वेतित्र्यौ
श्वेतित्रीः
तृतीया
श्वेतित्र्या
श्वेतित्रीभ्याम्
श्वेतित्रीभिः
चतुर्थी
श्वेतित्र्यै
श्वेतित्रीभ्याम्
श्वेतित्रीभ्यः
पञ्चमी
श्वेतित्र्याः
श्वेतित्रीभ्याम्
श्वेतित्रीभ्यः
षष्ठी
श्वेतित्र्याः
श्वेतित्र्योः
श्वेतित्रीणाम्
सप्तमी
श्वेतित्र्याम्
श्वेतित्र्योः
श्वेतित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वेतित्री
श्वेतित्र्यौ
श्वेतित्र्यः
सम्बोधन
श्वेतित्रि
श्वेतित्र्यौ
श्वेतित्र्यः
द्वितीया
श्वेतित्रीम्
श्वेतित्र्यौ
श्वेतित्रीः
तृतीया
श्वेतित्र्या
श्वेतित्रीभ्याम्
श्वेतित्रीभिः
चतुर्थी
श्वेतित्र्यै
श्वेतित्रीभ्याम्
श्वेतित्रीभ्यः
पञ्चमी
श्वेतित्र्याः
श्वेतित्रीभ्याम्
श्वेतित्रीभ्यः
षष्ठी
श्वेतित्र्याः
श्वेतित्र्योः
श्वेतित्रीणाम्
सप्तमी
श्वेतित्र्याम्
श्वेतित्र्योः
श्वेतित्रीषु


अन्याः