श्वेतन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वेतन्ती
श्वेतन्त्यौ
श्वेतन्त्यः
सम्बोधन
श्वेतन्ति
श्वेतन्त्यौ
श्वेतन्त्यः
द्वितीया
श्वेतन्तीम्
श्वेतन्त्यौ
श्वेतन्तीः
तृतीया
श्वेतन्त्या
श्वेतन्तीभ्याम्
श्वेतन्तीभिः
चतुर्थी
श्वेतन्त्यै
श्वेतन्तीभ्याम्
श्वेतन्तीभ्यः
पञ्चमी
श्वेतन्त्याः
श्वेतन्तीभ्याम्
श्वेतन्तीभ्यः
षष्ठी
श्वेतन्त्याः
श्वेतन्त्योः
श्वेतन्तीनाम्
सप्तमी
श्वेतन्त्याम्
श्वेतन्त्योः
श्वेतन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्वेतन्ती
श्वेतन्त्यौ
श्वेतन्त्यः
सम्बोधन
श्वेतन्ति
श्वेतन्त्यौ
श्वेतन्त्यः
द्वितीया
श्वेतन्तीम्
श्वेतन्त्यौ
श्वेतन्तीः
तृतीया
श्वेतन्त्या
श्वेतन्तीभ्याम्
श्वेतन्तीभिः
चतुर्थी
श्वेतन्त्यै
श्वेतन्तीभ्याम्
श्वेतन्तीभ्यः
पञ्चमी
श्वेतन्त्याः
श्वेतन्तीभ्याम्
श्वेतन्तीभ्यः
षष्ठी
श्वेतन्त्याः
श्वेतन्त्योः
श्वेतन्तीनाम्
सप्तमी
श्वेतन्त्याम्
श्वेतन्त्योः
श्वेतन्तीषु