श्विन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्विन्दित्री
श्विन्दित्र्यौ
श्विन्दित्र्यः
सम्बोधन
श्विन्दित्रि
श्विन्दित्र्यौ
श्विन्दित्र्यः
द्वितीया
श्विन्दित्रीम्
श्विन्दित्र्यौ
श्विन्दित्रीः
तृतीया
श्विन्दित्र्या
श्विन्दित्रीभ्याम्
श्विन्दित्रीभिः
चतुर्थी
श्विन्दित्र्यै
श्विन्दित्रीभ्याम्
श्विन्दित्रीभ्यः
पञ्चमी
श्विन्दित्र्याः
श्विन्दित्रीभ्याम्
श्विन्दित्रीभ्यः
षष्ठी
श्विन्दित्र्याः
श्विन्दित्र्योः
श्विन्दित्रीणाम्
सप्तमी
श्विन्दित्र्याम्
श्विन्दित्र्योः
श्विन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्विन्दित्री
श्विन्दित्र्यौ
श्विन्दित्र्यः
सम्बोधन
श्विन्दित्रि
श्विन्दित्र्यौ
श्विन्दित्र्यः
द्वितीया
श्विन्दित्रीम्
श्विन्दित्र्यौ
श्विन्दित्रीः
तृतीया
श्विन्दित्र्या
श्विन्दित्रीभ्याम्
श्विन्दित्रीभिः
चतुर्थी
श्विन्दित्र्यै
श्विन्दित्रीभ्याम्
श्विन्दित्रीभ्यः
पञ्चमी
श्विन्दित्र्याः
श्विन्दित्रीभ्याम्
श्विन्दित्रीभ्यः
षष्ठी
श्विन्दित्र्याः
श्विन्दित्र्योः
श्विन्दित्रीणाम्
सप्तमी
श्विन्दित्र्याम्
श्विन्दित्र्योः
श्विन्दित्रीषु


अन्याः