श्वाठयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वाठयित्री
श्वाठयित्र्यौ
श्वाठयित्र्यः
सम्बोधन
श्वाठयित्रि
श्वाठयित्र्यौ
श्वाठयित्र्यः
द्वितीया
श्वाठयित्रीम्
श्वाठयित्र्यौ
श्वाठयित्रीः
तृतीया
श्वाठयित्र्या
श्वाठयित्रीभ्याम्
श्वाठयित्रीभिः
चतुर्थी
श्वाठयित्र्यै
श्वाठयित्रीभ्याम्
श्वाठयित्रीभ्यः
पञ्चमी
श्वाठयित्र्याः
श्वाठयित्रीभ्याम्
श्वाठयित्रीभ्यः
षष्ठी
श्वाठयित्र्याः
श्वाठयित्र्योः
श्वाठयित्रीणाम्
सप्तमी
श्वाठयित्र्याम्
श्वाठयित्र्योः
श्वाठयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वाठयित्री
श्वाठयित्र्यौ
श्वाठयित्र्यः
सम्बोधन
श्वाठयित्रि
श्वाठयित्र्यौ
श्वाठयित्र्यः
द्वितीया
श्वाठयित्रीम्
श्वाठयित्र्यौ
श्वाठयित्रीः
तृतीया
श्वाठयित्र्या
श्वाठयित्रीभ्याम्
श्वाठयित्रीभिः
चतुर्थी
श्वाठयित्र्यै
श्वाठयित्रीभ्याम्
श्वाठयित्रीभ्यः
पञ्चमी
श्वाठयित्र्याः
श्वाठयित्रीभ्याम्
श्वाठयित्रीभ्यः
षष्ठी
श्वाठयित्र्याः
श्वाठयित्र्योः
श्वाठयित्रीणाम्
सप्तमी
श्वाठयित्र्याम्
श्वाठयित्र्योः
श्वाठयित्रीषु


अन्याः