श्वागणिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वागणिकी
श्वागणिक्यौ
श्वागणिक्यः
सम्बोधन
श्वागणिकि
श्वागणिक्यौ
श्वागणिक्यः
द्वितीया
श्वागणिकीम्
श्वागणिक्यौ
श्वागणिकीः
तृतीया
श्वागणिक्या
श्वागणिकीभ्याम्
श्वागणिकीभिः
चतुर्थी
श्वागणिक्यै
श्वागणिकीभ्याम्
श्वागणिकीभ्यः
पञ्चमी
श्वागणिक्याः
श्वागणिकीभ्याम्
श्वागणिकीभ्यः
षष्ठी
श्वागणिक्याः
श्वागणिक्योः
श्वागणिकीनाम्
सप्तमी
श्वागणिक्याम्
श्वागणिक्योः
श्वागणिकीषु
 
एक
द्वि
बहु
प्रथमा
श्वागणिकी
श्वागणिक्यौ
श्वागणिक्यः
सम्बोधन
श्वागणिकि
श्वागणिक्यौ
श्वागणिक्यः
द्वितीया
श्वागणिकीम्
श्वागणिक्यौ
श्वागणिकीः
तृतीया
श्वागणिक्या
श्वागणिकीभ्याम्
श्वागणिकीभिः
चतुर्थी
श्वागणिक्यै
श्वागणिकीभ्याम्
श्वागणिकीभ्यः
पञ्चमी
श्वागणिक्याः
श्वागणिकीभ्याम्
श्वागणिकीभ्यः
षष्ठी
श्वागणिक्याः
श्वागणिक्योः
श्वागणिकीनाम्
सप्तमी
श्वागणिक्याम्
श्वागणिक्योः
श्वागणिकीषु


अन्याः