श्वस्तनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वस्तनी
श्वस्तन्यौ
श्वस्तन्यः
सम्बोधन
श्वस्तनि
श्वस्तन्यौ
श्वस्तन्यः
द्वितीया
श्वस्तनीम्
श्वस्तन्यौ
श्वस्तनीः
तृतीया
श्वस्तन्या
श्वस्तनीभ्याम्
श्वस्तनीभिः
चतुर्थी
श्वस्तन्यै
श्वस्तनीभ्याम्
श्वस्तनीभ्यः
पञ्चमी
श्वस्तन्याः
श्वस्तनीभ्याम्
श्वस्तनीभ्यः
षष्ठी
श्वस्तन्याः
श्वस्तन्योः
श्वस्तनीनाम्
सप्तमी
श्वस्तन्याम्
श्वस्तन्योः
श्वस्तनीषु
 
एक
द्वि
बहु
प्रथमा
श्वस्तनी
श्वस्तन्यौ
श्वस्तन्यः
सम्बोधन
श्वस्तनि
श्वस्तन्यौ
श्वस्तन्यः
द्वितीया
श्वस्तनीम्
श्वस्तन्यौ
श्वस्तनीः
तृतीया
श्वस्तन्या
श्वस्तनीभ्याम्
श्वस्तनीभिः
चतुर्थी
श्वस्तन्यै
श्वस्तनीभ्याम्
श्वस्तनीभ्यः
पञ्चमी
श्वस्तन्याः
श्वस्तनीभ्याम्
श्वस्तनीभ्यः
षष्ठी
श्वस्तन्याः
श्वस्तन्योः
श्वस्तनीनाम्
सप्तमी
श्वस्तन्याम्
श्वस्तन्योः
श्वस्तनीषु


अन्याः