श्वसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वसित्री
श्वसित्र्यौ
श्वसित्र्यः
सम्बोधन
श्वसित्रि
श्वसित्र्यौ
श्वसित्र्यः
द्वितीया
श्वसित्रीम्
श्वसित्र्यौ
श्वसित्रीः
तृतीया
श्वसित्र्या
श्वसित्रीभ्याम्
श्वसित्रीभिः
चतुर्थी
श्वसित्र्यै
श्वसित्रीभ्याम्
श्वसित्रीभ्यः
पञ्चमी
श्वसित्र्याः
श्वसित्रीभ्याम्
श्वसित्रीभ्यः
षष्ठी
श्वसित्र्याः
श्वसित्र्योः
श्वसित्रीणाम्
सप्तमी
श्वसित्र्याम्
श्वसित्र्योः
श्वसित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वसित्री
श्वसित्र्यौ
श्वसित्र्यः
सम्बोधन
श्वसित्रि
श्वसित्र्यौ
श्वसित्र्यः
द्वितीया
श्वसित्रीम्
श्वसित्र्यौ
श्वसित्रीः
तृतीया
श्वसित्र्या
श्वसित्रीभ्याम्
श्वसित्रीभिः
चतुर्थी
श्वसित्र्यै
श्वसित्रीभ्याम्
श्वसित्रीभ्यः
पञ्चमी
श्वसित्र्याः
श्वसित्रीभ्याम्
श्वसित्रीभ्यः
षष्ठी
श्वसित्र्याः
श्वसित्र्योः
श्वसित्रीणाम्
सप्तमी
श्वसित्र्याम्
श्वसित्र्योः
श्वसित्रीषु


अन्याः