श्वसती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वसती
श्वसत्यौ
श्वसत्यः
सम्बोधन
श्वसति
श्वसत्यौ
श्वसत्यः
द्वितीया
श्वसतीम्
श्वसत्यौ
श्वसतीः
तृतीया
श्वसत्या
श्वसतीभ्याम्
श्वसतीभिः
चतुर्थी
श्वसत्यै
श्वसतीभ्याम्
श्वसतीभ्यः
पञ्चमी
श्वसत्याः
श्वसतीभ्याम्
श्वसतीभ्यः
षष्ठी
श्वसत्याः
श्वसत्योः
श्वसतीनाम्
सप्तमी
श्वसत्याम्
श्वसत्योः
श्वसतीषु
 
एक
द्वि
बहु
प्रथमा
श्वसती
श्वसत्यौ
श्वसत्यः
सम्बोधन
श्वसति
श्वसत्यौ
श्वसत्यः
द्वितीया
श्वसतीम्
श्वसत्यौ
श्वसतीः
तृतीया
श्वसत्या
श्वसतीभ्याम्
श्वसतीभिः
चतुर्थी
श्वसत्यै
श्वसतीभ्याम्
श्वसतीभ्यः
पञ्चमी
श्वसत्याः
श्वसतीभ्याम्
श्वसतीभ्यः
षष्ठी
श्वसत्याः
श्वसत्योः
श्वसतीनाम्
सप्तमी
श्वसत्याम्
श्वसत्योः
श्वसतीषु


अन्याः