श्वल्लन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वल्लन्ती
श्वल्लन्त्यौ
श्वल्लन्त्यः
सम्बोधन
श्वल्लन्ति
श्वल्लन्त्यौ
श्वल्लन्त्यः
द्वितीया
श्वल्लन्तीम्
श्वल्लन्त्यौ
श्वल्लन्तीः
तृतीया
श्वल्लन्त्या
श्वल्लन्तीभ्याम्
श्वल्लन्तीभिः
चतुर्थी
श्वल्लन्त्यै
श्वल्लन्तीभ्याम्
श्वल्लन्तीभ्यः
पञ्चमी
श्वल्लन्त्याः
श्वल्लन्तीभ्याम्
श्वल्लन्तीभ्यः
षष्ठी
श्वल्लन्त्याः
श्वल्लन्त्योः
श्वल्लन्तीनाम्
सप्तमी
श्वल्लन्त्याम्
श्वल्लन्त्योः
श्वल्लन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्वल्लन्ती
श्वल्लन्त्यौ
श्वल्लन्त्यः
सम्बोधन
श्वल्लन्ति
श्वल्लन्त्यौ
श्वल्लन्त्यः
द्वितीया
श्वल्लन्तीम्
श्वल्लन्त्यौ
श्वल्लन्तीः
तृतीया
श्वल्लन्त्या
श्वल्लन्तीभ्याम्
श्वल्लन्तीभिः
चतुर्थी
श्वल्लन्त्यै
श्वल्लन्तीभ्याम्
श्वल्लन्तीभ्यः
पञ्चमी
श्वल्लन्त्याः
श्वल्लन्तीभ्याम्
श्वल्लन्तीभ्यः
षष्ठी
श्वल्लन्त्याः
श्वल्लन्त्योः
श्वल्लन्तीनाम्
सप्तमी
श्वल्लन्त्याम्
श्वल्लन्त्योः
श्वल्लन्तीषु