श्वलिह् शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
सम्बोधन
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
द्वितीया
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
तृतीया
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
चतुर्थी
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
पञ्चमी
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
षष्ठी
श्वलिहः
श्वलिहोः
श्वलिहाम्
सप्तमी
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
एक
द्वि
बहु
प्रथमा
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
सम्बोधन
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
द्वितीया
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
तृतीया
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
चतुर्थी
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
पञ्चमी
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
षष्ठी
श्वलिहः
श्वलिहोः
श्वलिहाम्
सप्तमी
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
अन्याः