श्वलित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वलित्री
श्वलित्र्यौ
श्वलित्र्यः
सम्बोधन
श्वलित्रि
श्वलित्र्यौ
श्वलित्र्यः
द्वितीया
श्वलित्रीम्
श्वलित्र्यौ
श्वलित्रीः
तृतीया
श्वलित्र्या
श्वलित्रीभ्याम्
श्वलित्रीभिः
चतुर्थी
श्वलित्र्यै
श्वलित्रीभ्याम्
श्वलित्रीभ्यः
पञ्चमी
श्वलित्र्याः
श्वलित्रीभ्याम्
श्वलित्रीभ्यः
षष्ठी
श्वलित्र्याः
श्वलित्र्योः
श्वलित्रीणाम्
सप्तमी
श्वलित्र्याम्
श्वलित्र्योः
श्वलित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वलित्री
श्वलित्र्यौ
श्वलित्र्यः
सम्बोधन
श्वलित्रि
श्वलित्र्यौ
श्वलित्र्यः
द्वितीया
श्वलित्रीम्
श्वलित्र्यौ
श्वलित्रीः
तृतीया
श्वलित्र्या
श्वलित्रीभ्याम्
श्वलित्रीभिः
चतुर्थी
श्वलित्र्यै
श्वलित्रीभ्याम्
श्वलित्रीभ्यः
पञ्चमी
श्वलित्र्याः
श्वलित्रीभ्याम्
श्वलित्रीभ्यः
षष्ठी
श्वलित्र्याः
श्वलित्र्योः
श्वलित्रीणाम्
सप्तमी
श्वलित्र्याम्
श्वलित्र्योः
श्वलित्रीषु


अन्याः