श्वर्तयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वर्तयित्री
श्वर्तयित्र्यौ
श्वर्तयित्र्यः
सम्बोधन
श्वर्तयित्रि
श्वर्तयित्र्यौ
श्वर्तयित्र्यः
द्वितीया
श्वर्तयित्रीम्
श्वर्तयित्र्यौ
श्वर्तयित्रीः
तृतीया
श्वर्तयित्र्या
श्वर्तयित्रीभ्याम्
श्वर्तयित्रीभिः
चतुर्थी
श्वर्तयित्र्यै
श्वर्तयित्रीभ्याम्
श्वर्तयित्रीभ्यः
पञ्चमी
श्वर्तयित्र्याः
श्वर्तयित्रीभ्याम्
श्वर्तयित्रीभ्यः
षष्ठी
श्वर्तयित्र्याः
श्वर्तयित्र्योः
श्वर्तयित्रीणाम्
सप्तमी
श्वर्तयित्र्याम्
श्वर्तयित्र्योः
श्वर्तयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वर्तयित्री
श्वर्तयित्र्यौ
श्वर्तयित्र्यः
सम्बोधन
श्वर्तयित्रि
श्वर्तयित्र्यौ
श्वर्तयित्र्यः
द्वितीया
श्वर्तयित्रीम्
श्वर्तयित्र्यौ
श्वर्तयित्रीः
तृतीया
श्वर्तयित्र्या
श्वर्तयित्रीभ्याम्
श्वर्तयित्रीभिः
चतुर्थी
श्वर्तयित्र्यै
श्वर्तयित्रीभ्याम्
श्वर्तयित्रीभ्यः
पञ्चमी
श्वर्तयित्र्याः
श्वर्तयित्रीभ्याम्
श्वर्तयित्रीभ्यः
षष्ठी
श्वर्तयित्र्याः
श्वर्तयित्र्योः
श्वर्तयित्रीणाम्
सप्तमी
श्वर्तयित्र्याम्
श्वर्तयित्र्योः
श्वर्तयित्रीषु


अन्याः