श्वयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वयित्री
श्वयित्र्यौ
श्वयित्र्यः
सम्बोधन
श्वयित्रि
श्वयित्र्यौ
श्वयित्र्यः
द्वितीया
श्वयित्रीम्
श्वयित्र्यौ
श्वयित्रीः
तृतीया
श्वयित्र्या
श्वयित्रीभ्याम्
श्वयित्रीभिः
चतुर्थी
श्वयित्र्यै
श्वयित्रीभ्याम्
श्वयित्रीभ्यः
पञ्चमी
श्वयित्र्याः
श्वयित्रीभ्याम्
श्वयित्रीभ्यः
षष्ठी
श्वयित्र्याः
श्वयित्र्योः
श्वयित्रीणाम्
सप्तमी
श्वयित्र्याम्
श्वयित्र्योः
श्वयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वयित्री
श्वयित्र्यौ
श्वयित्र्यः
सम्बोधन
श्वयित्रि
श्वयित्र्यौ
श्वयित्र्यः
द्वितीया
श्वयित्रीम्
श्वयित्र्यौ
श्वयित्रीः
तृतीया
श्वयित्र्या
श्वयित्रीभ्याम्
श्वयित्रीभिः
चतुर्थी
श्वयित्र्यै
श्वयित्रीभ्याम्
श्वयित्रीभ्यः
पञ्चमी
श्वयित्र्याः
श्वयित्रीभ्याम्
श्वयित्रीभ्यः
षष्ठी
श्वयित्र्याः
श्वयित्र्योः
श्वयित्रीणाम्
सप्तमी
श्वयित्र्याम्
श्वयित्र्योः
श्वयित्रीषु


अन्याः