श्वयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वयन्ती
श्वयन्त्यौ
श्वयन्त्यः
सम्बोधन
श्वयन्ति
श्वयन्त्यौ
श्वयन्त्यः
द्वितीया
श्वयन्तीम्
श्वयन्त्यौ
श्वयन्तीः
तृतीया
श्वयन्त्या
श्वयन्तीभ्याम्
श्वयन्तीभिः
चतुर्थी
श्वयन्त्यै
श्वयन्तीभ्याम्
श्वयन्तीभ्यः
पञ्चमी
श्वयन्त्याः
श्वयन्तीभ्याम्
श्वयन्तीभ्यः
षष्ठी
श्वयन्त्याः
श्वयन्त्योः
श्वयन्तीनाम्
सप्तमी
श्वयन्त्याम्
श्वयन्त्योः
श्वयन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्वयन्ती
श्वयन्त्यौ
श्वयन्त्यः
सम्बोधन
श्वयन्ति
श्वयन्त्यौ
श्वयन्त्यः
द्वितीया
श्वयन्तीम्
श्वयन्त्यौ
श्वयन्तीः
तृतीया
श्वयन्त्या
श्वयन्तीभ्याम्
श्वयन्तीभिः
चतुर्थी
श्वयन्त्यै
श्वयन्तीभ्याम्
श्वयन्तीभ्यः
पञ्चमी
श्वयन्त्याः
श्वयन्तीभ्याम्
श्वयन्तीभ्यः
षष्ठी
श्वयन्त्याः
श्वयन्त्योः
श्वयन्तीनाम्
सप्तमी
श्वयन्त्याम्
श्वयन्त्योः
श्वयन्तीषु