श्वभ्रयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वभ्रयन्ती
श्वभ्रयन्त्यौ
श्वभ्रयन्त्यः
सम्बोधन
श्वभ्रयन्ति
श्वभ्रयन्त्यौ
श्वभ्रयन्त्यः
द्वितीया
श्वभ्रयन्तीम्
श्वभ्रयन्त्यौ
श्वभ्रयन्तीः
तृतीया
श्वभ्रयन्त्या
श्वभ्रयन्तीभ्याम्
श्वभ्रयन्तीभिः
चतुर्थी
श्वभ्रयन्त्यै
श्वभ्रयन्तीभ्याम्
श्वभ्रयन्तीभ्यः
पञ्चमी
श्वभ्रयन्त्याः
श्वभ्रयन्तीभ्याम्
श्वभ्रयन्तीभ्यः
षष्ठी
श्वभ्रयन्त्याः
श्वभ्रयन्त्योः
श्वभ्रयन्तीनाम्
सप्तमी
श्वभ्रयन्त्याम्
श्वभ्रयन्त्योः
श्वभ्रयन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्वभ्रयन्ती
श्वभ्रयन्त्यौ
श्वभ्रयन्त्यः
सम्बोधन
श्वभ्रयन्ति
श्वभ्रयन्त्यौ
श्वभ्रयन्त्यः
द्वितीया
श्वभ्रयन्तीम्
श्वभ्रयन्त्यौ
श्वभ्रयन्तीः
तृतीया
श्वभ्रयन्त्या
श्वभ्रयन्तीभ्याम्
श्वभ्रयन्तीभिः
चतुर्थी
श्वभ्रयन्त्यै
श्वभ्रयन्तीभ्याम्
श्वभ्रयन्तीभ्यः
पञ्चमी
श्वभ्रयन्त्याः
श्वभ्रयन्तीभ्याम्
श्वभ्रयन्तीभ्यः
षष्ठी
श्वभ्रयन्त्याः
श्वभ्रयन्त्योः
श्वभ्रयन्तीनाम्
सप्तमी
श्वभ्रयन्त्याम्
श्वभ्रयन्त्योः
श्वभ्रयन्तीषु