श्वण्ठयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वण्ठयित्री
श्वण्ठयित्र्यौ
श्वण्ठयित्र्यः
सम्बोधन
श्वण्ठयित्रि
श्वण्ठयित्र्यौ
श्वण्ठयित्र्यः
द्वितीया
श्वण्ठयित्रीम्
श्वण्ठयित्र्यौ
श्वण्ठयित्रीः
तृतीया
श्वण्ठयित्र्या
श्वण्ठयित्रीभ्याम्
श्वण्ठयित्रीभिः
चतुर्थी
श्वण्ठयित्र्यै
श्वण्ठयित्रीभ्याम्
श्वण्ठयित्रीभ्यः
पञ्चमी
श्वण्ठयित्र्याः
श्वण्ठयित्रीभ्याम्
श्वण्ठयित्रीभ्यः
षष्ठी
श्वण्ठयित्र्याः
श्वण्ठयित्र्योः
श्वण्ठयित्रीणाम्
सप्तमी
श्वण्ठयित्र्याम्
श्वण्ठयित्र्योः
श्वण्ठयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वण्ठयित्री
श्वण्ठयित्र्यौ
श्वण्ठयित्र्यः
सम्बोधन
श्वण्ठयित्रि
श्वण्ठयित्र्यौ
श्वण्ठयित्र्यः
द्वितीया
श्वण्ठयित्रीम्
श्वण्ठयित्र्यौ
श्वण्ठयित्रीः
तृतीया
श्वण्ठयित्र्या
श्वण्ठयित्रीभ्याम्
श्वण्ठयित्रीभिः
चतुर्थी
श्वण्ठयित्र्यै
श्वण्ठयित्रीभ्याम्
श्वण्ठयित्रीभ्यः
पञ्चमी
श्वण्ठयित्र्याः
श्वण्ठयित्रीभ्याम्
श्वण्ठयित्रीभ्यः
षष्ठी
श्वण्ठयित्र्याः
श्वण्ठयित्र्योः
श्वण्ठयित्रीणाम्
सप्तमी
श्वण्ठयित्र्याम्
श्वण्ठयित्र्योः
श्वण्ठयित्रीषु


अन्याः