श्वण्ठन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वण्ठन्ती
श्वण्ठन्त्यौ
श्वण्ठन्त्यः
सम्बोधन
श्वण्ठन्ति
श्वण्ठन्त्यौ
श्वण्ठन्त्यः
द्वितीया
श्वण्ठन्तीम्
श्वण्ठन्त्यौ
श्वण्ठन्तीः
तृतीया
श्वण्ठन्त्या
श्वण्ठन्तीभ्याम्
श्वण्ठन्तीभिः
चतुर्थी
श्वण्ठन्त्यै
श्वण्ठन्तीभ्याम्
श्वण्ठन्तीभ्यः
पञ्चमी
श्वण्ठन्त्याः
श्वण्ठन्तीभ्याम्
श्वण्ठन्तीभ्यः
षष्ठी
श्वण्ठन्त्याः
श्वण्ठन्त्योः
श्वण्ठन्तीनाम्
सप्तमी
श्वण्ठन्त्याम्
श्वण्ठन्त्योः
श्वण्ठन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्वण्ठन्ती
श्वण्ठन्त्यौ
श्वण्ठन्त्यः
सम्बोधन
श्वण्ठन्ति
श्वण्ठन्त्यौ
श्वण्ठन्त्यः
द्वितीया
श्वण्ठन्तीम्
श्वण्ठन्त्यौ
श्वण्ठन्तीः
तृतीया
श्वण्ठन्त्या
श्वण्ठन्तीभ्याम्
श्वण्ठन्तीभिः
चतुर्थी
श्वण्ठन्त्यै
श्वण्ठन्तीभ्याम्
श्वण्ठन्तीभ्यः
पञ्चमी
श्वण्ठन्त्याः
श्वण्ठन्तीभ्याम्
श्वण्ठन्तीभ्यः
षष्ठी
श्वण्ठन्त्याः
श्वण्ठन्त्योः
श्वण्ठन्तीनाम्
सप्तमी
श्वण्ठन्त्याम्
श्वण्ठन्त्योः
श्वण्ठन्तीषु