श्वठयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वठयित्री
श्वठयित्र्यौ
श्वठयित्र्यः
सम्बोधन
श्वठयित्रि
श्वठयित्र्यौ
श्वठयित्र्यः
द्वितीया
श्वठयित्रीम्
श्वठयित्र्यौ
श्वठयित्रीः
तृतीया
श्वठयित्र्या
श्वठयित्रीभ्याम्
श्वठयित्रीभिः
चतुर्थी
श्वठयित्र्यै
श्वठयित्रीभ्याम्
श्वठयित्रीभ्यः
पञ्चमी
श्वठयित्र्याः
श्वठयित्रीभ्याम्
श्वठयित्रीभ्यः
षष्ठी
श्वठयित्र्याः
श्वठयित्र्योः
श्वठयित्रीणाम्
सप्तमी
श्वठयित्र्याम्
श्वठयित्र्योः
श्वठयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वठयित्री
श्वठयित्र्यौ
श्वठयित्र्यः
सम्बोधन
श्वठयित्रि
श्वठयित्र्यौ
श्वठयित्र्यः
द्वितीया
श्वठयित्रीम्
श्वठयित्र्यौ
श्वठयित्रीः
तृतीया
श्वठयित्र्या
श्वठयित्रीभ्याम्
श्वठयित्रीभिः
चतुर्थी
श्वठयित्र्यै
श्वठयित्रीभ्याम्
श्वठयित्रीभ्यः
पञ्चमी
श्वठयित्र्याः
श्वठयित्रीभ्याम्
श्वठयित्रीभ्यः
षष्ठी
श्वठयित्र्याः
श्वठयित्र्योः
श्वठयित्रीणाम्
सप्तमी
श्वठयित्र्याम्
श्वठयित्र्योः
श्वठयित्रीषु


अन्याः