श्वठयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वठयन्ती
श्वठयन्त्यौ
श्वठयन्त्यः
सम्बोधन
श्वठयन्ति
श्वठयन्त्यौ
श्वठयन्त्यः
द्वितीया
श्वठयन्तीम्
श्वठयन्त्यौ
श्वठयन्तीः
तृतीया
श्वठयन्त्या
श्वठयन्तीभ्याम्
श्वठयन्तीभिः
चतुर्थी
श्वठयन्त्यै
श्वठयन्तीभ्याम्
श्वठयन्तीभ्यः
पञ्चमी
श्वठयन्त्याः
श्वठयन्तीभ्याम्
श्वठयन्तीभ्यः
षष्ठी
श्वठयन्त्याः
श्वठयन्त्योः
श्वठयन्तीनाम्
सप्तमी
श्वठयन्त्याम्
श्वठयन्त्योः
श्वठयन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्वठयन्ती
श्वठयन्त्यौ
श्वठयन्त्यः
सम्बोधन
श्वठयन्ति
श्वठयन्त्यौ
श्वठयन्त्यः
द्वितीया
श्वठयन्तीम्
श्वठयन्त्यौ
श्वठयन्तीः
तृतीया
श्वठयन्त्या
श्वठयन्तीभ्याम्
श्वठयन्तीभिः
चतुर्थी
श्वठयन्त्यै
श्वठयन्तीभ्याम्
श्वठयन्तीभ्यः
पञ्चमी
श्वठयन्त्याः
श्वठयन्तीभ्याम्
श्वठयन्तीभ्यः
षष्ठी
श्वठयन्त्याः
श्वठयन्त्योः
श्वठयन्तीनाम्
सप्तमी
श्वठयन्त्याम्
श्वठयन्त्योः
श्वठयन्तीषु