श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिष्यते
शिश्वञ्चिष्येते
शिश्वञ्चिष्यन्ते
मध्यम
शिश्वञ्चिष्यसे
शिश्वञ्चिष्येथे
शिश्वञ्चिष्यध्वे
उत्तम
शिश्वञ्चिष्ये
शिश्वञ्चिष्यावहे
शिश्वञ्चिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूवे / शिश्वञ्चिषांबभूवे / शिश्वञ्चिषामाहे
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवाते / शिश्वञ्चिषांबभूवाते / शिश्वञ्चिषामासाते
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूविरे / शिश्वञ्चिषांबभूविरे / शिश्वञ्चिषामासिरे
मध्यम
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविषे / शिश्वञ्चिषांबभूविषे / शिश्वञ्चिषामासिषे
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवाथे / शिश्वञ्चिषांबभूवाथे / शिश्वञ्चिषामासाथे
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूविध्वे / शिश्वञ्चिषांबभूविध्वे / शिश्वञ्चिषाम्बभूविढ्वे / शिश्वञ्चिषांबभूविढ्वे / शिश्वञ्चिषामासिध्वे
उत्तम
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूवे / शिश्वञ्चिषांबभूवे / शिश्वञ्चिषामाहे
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविवहे / शिश्वञ्चिषांबभूविवहे / शिश्वञ्चिषामासिवहे
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविमहे / शिश्वञ्चिषांबभूविमहे / शिश्वञ्चिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिता
शिश्वञ्चिषितारौ
शिश्वञ्चिषितारः
मध्यम
शिश्वञ्चिषितासे
शिश्वञ्चिषितासाथे
शिश्वञ्चिषिताध्वे
उत्तम
शिश्वञ्चिषिताहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिष्यते
शिश्वञ्चिषिष्येते
शिश्वञ्चिषिष्यन्ते
मध्यम
शिश्वञ्चिषिष्यसे
शिश्वञ्चिषिष्येथे
शिश्वञ्चिषिष्यध्वे
उत्तम
शिश्वञ्चिषिष्ये
शिश्वञ्चिषिष्यावहे
शिश्वञ्चिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिष्यताम्
शिश्वञ्चिष्येताम्
शिश्वञ्चिष्यन्ताम्
मध्यम
शिश्वञ्चिष्यस्व
शिश्वञ्चिष्येथाम्
शिश्वञ्चिष्यध्वम्
उत्तम
शिश्वञ्चिष्यै
शिश्वञ्चिष्यावहै
शिश्वञ्चिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिष्यत
अशिश्वञ्चिष्येताम्
अशिश्वञ्चिष्यन्त
मध्यम
अशिश्वञ्चिष्यथाः
अशिश्वञ्चिष्येथाम्
अशिश्वञ्चिष्यध्वम्
उत्तम
अशिश्वञ्चिष्ये
अशिश्वञ्चिष्यावहि
अशिश्वञ्चिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिष्येत
शिश्वञ्चिष्येयाताम्
शिश्वञ्चिष्येरन्
मध्यम
शिश्वञ्चिष्येथाः
शिश्वञ्चिष्येयाथाम्
शिश्वञ्चिष्येध्वम्
उत्तम
शिश्वञ्चिष्येय
शिश्वञ्चिष्येवहि
शिश्वञ्चिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिषीष्ट
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीरन्
मध्यम
शिश्वञ्चिषिषीष्ठाः
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीध्वम्
उत्तम
शिश्वञ्चिषिषीय
शिश्वञ्चिषिषीवहि
शिश्वञ्चिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषि
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषत
मध्यम
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिढ्वम्
उत्तम
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्यत
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्यन्त
मध्यम
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम
अशिश्वञ्चिषिष्ये
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यामहि