श्वञ्चन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चनम्
श्वञ्चने
श्वञ्चनानि
सम्बोधन
श्वञ्चन
श्वञ्चने
श्वञ्चनानि
द्वितीया
श्वञ्चनम्
श्वञ्चने
श्वञ्चनानि
तृतीया
श्वञ्चनेन
श्वञ्चनाभ्याम्
श्वञ्चनैः
चतुर्थी
श्वञ्चनाय
श्वञ्चनाभ्याम्
श्वञ्चनेभ्यः
पञ्चमी
श्वञ्चनात् / श्वञ्चनाद्
श्वञ्चनाभ्याम्
श्वञ्चनेभ्यः
षष्ठी
श्वञ्चनस्य
श्वञ्चनयोः
श्वञ्चनानाम्
सप्तमी
श्वञ्चने
श्वञ्चनयोः
श्वञ्चनेषु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चनम्
श्वञ्चने
श्वञ्चनानि
सम्बोधन
श्वञ्चन
श्वञ्चने
श्वञ्चनानि
द्वितीया
श्वञ्चनम्
श्वञ्चने
श्वञ्चनानि
तृतीया
श्वञ्चनेन
श्वञ्चनाभ्याम्
श्वञ्चनैः
चतुर्थी
श्वञ्चनाय
श्वञ्चनाभ्याम्
श्वञ्चनेभ्यः
पञ्चमी
श्वञ्चनात् / श्वञ्चनाद्
श्वञ्चनाभ्याम्
श्वञ्चनेभ्यः
षष्ठी
श्वञ्चनस्य
श्वञ्चनयोः
श्वञ्चनानाम्
सप्तमी
श्वञ्चने
श्वञ्चनयोः
श्वञ्चनेषु