श्वचित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वचित्री
श्वचित्र्यौ
श्वचित्र्यः
सम्बोधन
श्वचित्रि
श्वचित्र्यौ
श्वचित्र्यः
द्वितीया
श्वचित्रीम्
श्वचित्र्यौ
श्वचित्रीः
तृतीया
श्वचित्र्या
श्वचित्रीभ्याम्
श्वचित्रीभिः
चतुर्थी
श्वचित्र्यै
श्वचित्रीभ्याम्
श्वचित्रीभ्यः
पञ्चमी
श्वचित्र्याः
श्वचित्रीभ्याम्
श्वचित्रीभ्यः
षष्ठी
श्वचित्र्याः
श्वचित्र्योः
श्वचित्रीणाम्
सप्तमी
श्वचित्र्याम्
श्वचित्र्योः
श्वचित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वचित्री
श्वचित्र्यौ
श्वचित्र्यः
सम्बोधन
श्वचित्रि
श्वचित्र्यौ
श्वचित्र्यः
द्वितीया
श्वचित्रीम्
श्वचित्र्यौ
श्वचित्रीः
तृतीया
श्वचित्र्या
श्वचित्रीभ्याम्
श्वचित्रीभिः
चतुर्थी
श्वचित्र्यै
श्वचित्रीभ्याम्
श्वचित्रीभ्यः
पञ्चमी
श्वचित्र्याः
श्वचित्रीभ्याम्
श्वचित्रीभ्यः
षष्ठी
श्वचित्र्याः
श्वचित्र्योः
श्वचित्रीणाम्
सप्तमी
श्वचित्र्याम्
श्वचित्र्योः
श्वचित्रीषु


अन्याः