श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्यते
शिश्वङ्कयिष्येते
शिश्वङ्कयिष्यन्ते
मध्यम
शिश्वङ्कयिष्यसे
शिश्वङ्कयिष्येथे
शिश्वङ्कयिष्यध्वे
उत्तम
शिश्वङ्कयिष्ये
शिश्वङ्कयिष्यावहे
शिश्वङ्कयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूवे / शिश्वङ्कयिषांबभूवे / शिश्वङ्कयिषामाहे
शिश्वङ्कयिषाञ्चक्राते / शिश्वङ्कयिषांचक्राते / शिश्वङ्कयिषाम्बभूवाते / शिश्वङ्कयिषांबभूवाते / शिश्वङ्कयिषामासाते
शिश्वङ्कयिषाञ्चक्रिरे / शिश्वङ्कयिषांचक्रिरे / शिश्वङ्कयिषाम्बभूविरे / शिश्वङ्कयिषांबभूविरे / शिश्वङ्कयिषामासिरे
मध्यम
शिश्वङ्कयिषाञ्चकृषे / शिश्वङ्कयिषांचकृषे / शिश्वङ्कयिषाम्बभूविषे / शिश्वङ्कयिषांबभूविषे / शिश्वङ्कयिषामासिषे
शिश्वङ्कयिषाञ्चक्राथे / शिश्वङ्कयिषांचक्राथे / शिश्वङ्कयिषाम्बभूवाथे / शिश्वङ्कयिषांबभूवाथे / शिश्वङ्कयिषामासाथे
शिश्वङ्कयिषाञ्चकृढ्वे / शिश्वङ्कयिषांचकृढ्वे / शिश्वङ्कयिषाम्बभूविध्वे / शिश्वङ्कयिषांबभूविध्वे / शिश्वङ्कयिषाम्बभूविढ्वे / शिश्वङ्कयिषांबभूविढ्वे / शिश्वङ्कयिषामासिध्वे
उत्तम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूवे / शिश्वङ्कयिषांबभूवे / शिश्वङ्कयिषामाहे
शिश्वङ्कयिषाञ्चकृवहे / शिश्वङ्कयिषांचकृवहे / शिश्वङ्कयिषाम्बभूविवहे / शिश्वङ्कयिषांबभूविवहे / शिश्वङ्कयिषामासिवहे
शिश्वङ्कयिषाञ्चकृमहे / शिश्वङ्कयिषांचकृमहे / शिश्वङ्कयिषाम्बभूविमहे / शिश्वङ्कयिषांबभूविमहे / शिश्वङ्कयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिता
शिश्वङ्कयिषितारौ
शिश्वङ्कयिषितारः
मध्यम
शिश्वङ्कयिषितासे
शिश्वङ्कयिषितासाथे
शिश्वङ्कयिषिताध्वे
उत्तम
शिश्वङ्कयिषिताहे
शिश्वङ्कयिषितास्वहे
शिश्वङ्कयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यते
शिश्वङ्कयिषिष्येते
शिश्वङ्कयिषिष्यन्ते
मध्यम
शिश्वङ्कयिषिष्यसे
शिश्वङ्कयिषिष्येथे
शिश्वङ्कयिषिष्यध्वे
उत्तम
शिश्वङ्कयिषिष्ये
शिश्वङ्कयिषिष्यावहे
शिश्वङ्कयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्यताम्
शिश्वङ्कयिष्येताम्
शिश्वङ्कयिष्यन्ताम्
मध्यम
शिश्वङ्कयिष्यस्व
शिश्वङ्कयिष्येथाम्
शिश्वङ्कयिष्यध्वम्
उत्तम
शिश्वङ्कयिष्यै
शिश्वङ्कयिष्यावहै
शिश्वङ्कयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिष्यत
अशिश्वङ्कयिष्येताम्
अशिश्वङ्कयिष्यन्त
मध्यम
अशिश्वङ्कयिष्यथाः
अशिश्वङ्कयिष्येथाम्
अशिश्वङ्कयिष्यध्वम्
उत्तम
अशिश्वङ्कयिष्ये
अशिश्वङ्कयिष्यावहि
अशिश्वङ्कयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्येत
शिश्वङ्कयिष्येयाताम्
शिश्वङ्कयिष्येरन्
मध्यम
शिश्वङ्कयिष्येथाः
शिश्वङ्कयिष्येयाथाम्
शिश्वङ्कयिष्येध्वम्
उत्तम
शिश्वङ्कयिष्येय
शिश्वङ्कयिष्येवहि
शिश्वङ्कयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिषीष्ट
शिश्वङ्कयिषिषीयास्ताम्
शिश्वङ्कयिषिषीरन्
मध्यम
शिश्वङ्कयिषिषीष्ठाः
शिश्वङ्कयिषिषीयास्थाम्
शिश्वङ्कयिषिषीध्वम्
उत्तम
शिश्वङ्कयिषिषीय
शिश्वङ्कयिषिषीवहि
शिश्वङ्कयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषि
अशिश्वङ्कयिषिषाताम्
अशिश्वङ्कयिषिषत
मध्यम
अशिश्वङ्कयिषिष्ठाः
अशिश्वङ्कयिषिषाथाम्
अशिश्वङ्कयिषिढ्वम्
उत्तम
अशिश्वङ्कयिषिषि
अशिश्वङ्कयिषिष्वहि
अशिश्वङ्कयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत
अशिश्वङ्कयिषिष्येताम्
अशिश्वङ्कयिषिष्यन्त
मध्यम
अशिश्वङ्कयिषिष्यथाः
अशिश्वङ्कयिषिष्येथाम्
अशिश्वङ्कयिषिष्यध्वम्
उत्तम
अशिश्वङ्कयिषिष्ये
अशिश्वङ्कयिषिष्यावहि
अशिश्वङ्कयिषिष्यामहि