श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषति
शिश्वङ्कयिषतः
शिश्वङ्कयिषन्ति
मध्यम
शिश्वङ्कयिषसि
शिश्वङ्कयिषथः
शिश्वङ्कयिषथ
उत्तम
शिश्वङ्कयिषामि
शिश्वङ्कयिषावः
शिश्वङ्कयिषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषते
शिश्वङ्कयिषेते
शिश्वङ्कयिषन्ते
मध्यम
शिश्वङ्कयिषसे
शिश्वङ्कयिषेथे
शिश्वङ्कयिषध्वे
उत्तम
शिश्वङ्कयिषे
शिश्वङ्कयिषावहे
शिश्वङ्कयिषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्रतुः / शिश्वङ्कयिषांचक्रतुः / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रुः / शिश्वङ्कयिषांचक्रुः / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकर्थ / शिश्वङ्कयिषांचकर्थ / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्रथुः / शिश्वङ्कयिषांचक्रथुः / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चक्र / शिश्वङ्कयिषांचक्र / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चकर / शिश्वङ्कयिषांचकर / शिश्वङ्कयिषाञ्चकार / शिश्वङ्कयिषांचकार / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृव / शिश्वङ्कयिषांचकृव / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृम / शिश्वङ्कयिषांचकृम / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चक्राते / शिश्वङ्कयिषांचक्राते / शिश्वङ्कयिषाम्बभूवतुः / शिश्वङ्कयिषांबभूवतुः / शिश्वङ्कयिषामासतुः
शिश्वङ्कयिषाञ्चक्रिरे / शिश्वङ्कयिषांचक्रिरे / शिश्वङ्कयिषाम्बभूवुः / शिश्वङ्कयिषांबभूवुः / शिश्वङ्कयिषामासुः
मध्यम
शिश्वङ्कयिषाञ्चकृषे / शिश्वङ्कयिषांचकृषे / शिश्वङ्कयिषाम्बभूविथ / शिश्वङ्कयिषांबभूविथ / शिश्वङ्कयिषामासिथ
शिश्वङ्कयिषाञ्चक्राथे / शिश्वङ्कयिषांचक्राथे / शिश्वङ्कयिषाम्बभूवथुः / शिश्वङ्कयिषांबभूवथुः / शिश्वङ्कयिषामासथुः
शिश्वङ्कयिषाञ्चकृढ्वे / शिश्वङ्कयिषांचकृढ्वे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
उत्तम
शिश्वङ्कयिषाञ्चक्रे / शिश्वङ्कयिषांचक्रे / शिश्वङ्कयिषाम्बभूव / शिश्वङ्कयिषांबभूव / शिश्वङ्कयिषामास
शिश्वङ्कयिषाञ्चकृवहे / शिश्वङ्कयिषांचकृवहे / शिश्वङ्कयिषाम्बभूविव / शिश्वङ्कयिषांबभूविव / शिश्वङ्कयिषामासिव
शिश्वङ्कयिषाञ्चकृमहे / शिश्वङ्कयिषांचकृमहे / शिश्वङ्कयिषाम्बभूविम / शिश्वङ्कयिषांबभूविम / शिश्वङ्कयिषामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिता
शिश्वङ्कयिषितारौ
शिश्वङ्कयिषितारः
मध्यम
शिश्वङ्कयिषितासि
शिश्वङ्कयिषितास्थः
शिश्वङ्कयिषितास्थ
उत्तम
शिश्वङ्कयिषितास्मि
शिश्वङ्कयिषितास्वः
शिश्वङ्कयिषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिता
शिश्वङ्कयिषितारौ
शिश्वङ्कयिषितारः
मध्यम
शिश्वङ्कयिषितासे
शिश्वङ्कयिषितासाथे
शिश्वङ्कयिषिताध्वे
उत्तम
शिश्वङ्कयिषिताहे
शिश्वङ्कयिषितास्वहे
शिश्वङ्कयिषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यति
शिश्वङ्कयिषिष्यतः
शिश्वङ्कयिषिष्यन्ति
मध्यम
शिश्वङ्कयिषिष्यसि
शिश्वङ्कयिषिष्यथः
शिश्वङ्कयिषिष्यथ
उत्तम
शिश्वङ्कयिषिष्यामि
शिश्वङ्कयिषिष्यावः
शिश्वङ्कयिषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिष्यते
शिश्वङ्कयिषिष्येते
शिश्वङ्कयिषिष्यन्ते
मध्यम
शिश्वङ्कयिषिष्यसे
शिश्वङ्कयिषिष्येथे
शिश्वङ्कयिषिष्यध्वे
उत्तम
शिश्वङ्कयिषिष्ये
शिश्वङ्कयिषिष्यावहे
शिश्वङ्कयिषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषतात् / शिश्वङ्कयिषताद् / शिश्वङ्कयिषतु
शिश्वङ्कयिषताम्
शिश्वङ्कयिषन्तु
मध्यम
शिश्वङ्कयिषतात् / शिश्वङ्कयिषताद् / शिश्वङ्कयिष
शिश्वङ्कयिषतम्
शिश्वङ्कयिषत
उत्तम
शिश्वङ्कयिषाणि
शिश्वङ्कयिषाव
शिश्वङ्कयिषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषताम्
शिश्वङ्कयिषेताम्
शिश्वङ्कयिषन्ताम्
मध्यम
शिश्वङ्कयिषस्व
शिश्वङ्कयिषेथाम्
शिश्वङ्कयिषध्वम्
उत्तम
शिश्वङ्कयिषै
शिश्वङ्कयिषावहै
शिश्वङ्कयिषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषत् / अशिश्वङ्कयिषद्
अशिश्वङ्कयिषताम्
अशिश्वङ्कयिषन्
मध्यम
अशिश्वङ्कयिषः
अशिश्वङ्कयिषतम्
अशिश्वङ्कयिषत
उत्तम
अशिश्वङ्कयिषम्
अशिश्वङ्कयिषाव
अशिश्वङ्कयिषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषत
अशिश्वङ्कयिषेताम्
अशिश्वङ्कयिषन्त
मध्यम
अशिश्वङ्कयिषथाः
अशिश्वङ्कयिषेथाम्
अशिश्वङ्कयिषध्वम्
उत्तम
अशिश्वङ्कयिषे
अशिश्वङ्कयिषावहि
अशिश्वङ्कयिषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषेत् / शिश्वङ्कयिषेद्
शिश्वङ्कयिषेताम्
शिश्वङ्कयिषेयुः
मध्यम
शिश्वङ्कयिषेः
शिश्वङ्कयिषेतम्
शिश्वङ्कयिषेत
उत्तम
शिश्वङ्कयिषेयम्
शिश्वङ्कयिषेव
शिश्वङ्कयिषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषेत
शिश्वङ्कयिषेयाताम्
शिश्वङ्कयिषेरन्
मध्यम
शिश्वङ्कयिषेथाः
शिश्वङ्कयिषेयाथाम्
शिश्वङ्कयिषेध्वम्
उत्तम
शिश्वङ्कयिषेय
शिश्वङ्कयिषेवहि
शिश्वङ्कयिषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्यात् / शिश्वङ्कयिष्याद्
शिश्वङ्कयिष्यास्ताम्
शिश्वङ्कयिष्यासुः
मध्यम
शिश्वङ्कयिष्याः
शिश्वङ्कयिष्यास्तम्
शिश्वङ्कयिष्यास्त
उत्तम
शिश्वङ्कयिष्यासम्
शिश्वङ्कयिष्यास्व
शिश्वङ्कयिष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिषीष्ट
शिश्वङ्कयिषिषीयास्ताम्
शिश्वङ्कयिषिषीरन्
मध्यम
शिश्वङ्कयिषिषीष्ठाः
शिश्वङ्कयिषिषीयास्थाम्
शिश्वङ्कयिषिषीध्वम्
उत्तम
शिश्वङ्कयिषिषीय
शिश्वङ्कयिषिषीवहि
शिश्वङ्कयिषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषीत् / अशिश्वङ्कयिषीद्
अशिश्वङ्कयिषिष्टाम्
अशिश्वङ्कयिषिषुः
मध्यम
अशिश्वङ्कयिषीः
अशिश्वङ्कयिषिष्टम्
अशिश्वङ्कयिषिष्ट
उत्तम
अशिश्वङ्कयिषिषम्
अशिश्वङ्कयिषिष्व
अशिश्वङ्कयिषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्ट
अशिश्वङ्कयिषिषाताम्
अशिश्वङ्कयिषिषत
मध्यम
अशिश्वङ्कयिषिष्ठाः
अशिश्वङ्कयिषिषाथाम्
अशिश्वङ्कयिषिढ्वम्
उत्तम
अशिश्वङ्कयिषिषि
अशिश्वङ्कयिषिष्वहि
अशिश्वङ्कयिषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत् / अशिश्वङ्कयिषिष्यद्
अशिश्वङ्कयिषिष्यताम्
अशिश्वङ्कयिषिष्यन्
मध्यम
अशिश्वङ्कयिषिष्यः
अशिश्वङ्कयिषिष्यतम्
अशिश्वङ्कयिषिष्यत
उत्तम
अशिश्वङ्कयिषिष्यम्
अशिश्वङ्कयिषिष्याव
अशिश्वङ्कयिषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्कयिषिष्यत
अशिश्वङ्कयिषिष्येताम्
अशिश्वङ्कयिषिष्यन्त
मध्यम
अशिश्वङ्कयिषिष्यथाः
अशिश्वङ्कयिषिष्येथाम्
अशिश्वङ्कयिषिष्यध्वम्
उत्तम
अशिश्वङ्कयिषिष्ये
अशिश्वङ्कयिषिष्यावहि
अशिश्वङ्कयिषिष्यामहि