श्वङ्का शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वङ्का
श्वङ्के
श्वङ्काः
सम्बोधन
श्वङ्के
श्वङ्के
श्वङ्काः
द्वितीया
श्वङ्काम्
श्वङ्के
श्वङ्काः
तृतीया
श्वङ्कया
श्वङ्काभ्याम्
श्वङ्काभिः
चतुर्थी
श्वङ्कायै
श्वङ्काभ्याम्
श्वङ्काभ्यः
पञ्चमी
श्वङ्कायाः
श्वङ्काभ्याम्
श्वङ्काभ्यः
षष्ठी
श्वङ्कायाः
श्वङ्कयोः
श्वङ्कानाम्
सप्तमी
श्वङ्कायाम्
श्वङ्कयोः
श्वङ्कासु
 
एक
द्वि
बहु
प्रथमा
श्वङ्का
श्वङ्के
श्वङ्काः
सम्बोधन
श्वङ्के
श्वङ्के
श्वङ्काः
द्वितीया
श्वङ्काम्
श्वङ्के
श्वङ्काः
तृतीया
श्वङ्कया
श्वङ्काभ्याम्
श्वङ्काभिः
चतुर्थी
श्वङ्कायै
श्वङ्काभ्याम्
श्वङ्काभ्यः
पञ्चमी
श्वङ्कायाः
श्वङ्काभ्याम्
श्वङ्काभ्यः
षष्ठी
श्वङ्कायाः
श्वङ्कयोः
श्वङ्कानाम्
सप्तमी
श्वङ्कायाम्
श्वङ्कयोः
श्वङ्कासु


अन्याः