श्लोणन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लोणन्ती
श्लोणन्त्यौ
श्लोणन्त्यः
सम्बोधन
श्लोणन्ति
श्लोणन्त्यौ
श्लोणन्त्यः
द्वितीया
श्लोणन्तीम्
श्लोणन्त्यौ
श्लोणन्तीः
तृतीया
श्लोणन्त्या
श्लोणन्तीभ्याम्
श्लोणन्तीभिः
चतुर्थी
श्लोणन्त्यै
श्लोणन्तीभ्याम्
श्लोणन्तीभ्यः
पञ्चमी
श्लोणन्त्याः
श्लोणन्तीभ्याम्
श्लोणन्तीभ्यः
षष्ठी
श्लोणन्त्याः
श्लोणन्त्योः
श्लोणन्तीनाम्
सप्तमी
श्लोणन्त्याम्
श्लोणन्त्योः
श्लोणन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्लोणन्ती
श्लोणन्त्यौ
श्लोणन्त्यः
सम्बोधन
श्लोणन्ति
श्लोणन्त्यौ
श्लोणन्त्यः
द्वितीया
श्लोणन्तीम्
श्लोणन्त्यौ
श्लोणन्तीः
तृतीया
श्लोणन्त्या
श्लोणन्तीभ्याम्
श्लोणन्तीभिः
चतुर्थी
श्लोणन्त्यै
श्लोणन्तीभ्याम्
श्लोणन्तीभ्यः
पञ्चमी
श्लोणन्त्याः
श्लोणन्तीभ्याम्
श्लोणन्तीभ्यः
षष्ठी
श्लोणन्त्याः
श्लोणन्त्योः
श्लोणन्तीनाम्
सप्तमी
श्लोणन्त्याम्
श्लोणन्त्योः
श्लोणन्तीषु