श्लोकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लोकित्री
श्लोकित्र्यौ
श्लोकित्र्यः
सम्बोधन
श्लोकित्रि
श्लोकित्र्यौ
श्लोकित्र्यः
द्वितीया
श्लोकित्रीम्
श्लोकित्र्यौ
श्लोकित्रीः
तृतीया
श्लोकित्र्या
श्लोकित्रीभ्याम्
श्लोकित्रीभिः
चतुर्थी
श्लोकित्र्यै
श्लोकित्रीभ्याम्
श्लोकित्रीभ्यः
पञ्चमी
श्लोकित्र्याः
श्लोकित्रीभ्याम्
श्लोकित्रीभ्यः
षष्ठी
श्लोकित्र्याः
श्लोकित्र्योः
श्लोकित्रीणाम्
सप्तमी
श्लोकित्र्याम्
श्लोकित्र्योः
श्लोकित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्लोकित्री
श्लोकित्र्यौ
श्लोकित्र्यः
सम्बोधन
श्लोकित्रि
श्लोकित्र्यौ
श्लोकित्र्यः
द्वितीया
श्लोकित्रीम्
श्लोकित्र्यौ
श्लोकित्रीः
तृतीया
श्लोकित्र्या
श्लोकित्रीभ्याम्
श्लोकित्रीभिः
चतुर्थी
श्लोकित्र्यै
श्लोकित्रीभ्याम्
श्लोकित्रीभ्यः
पञ्चमी
श्लोकित्र्याः
श्लोकित्रीभ्याम्
श्लोकित्रीभ्यः
षष्ठी
श्लोकित्र्याः
श्लोकित्र्योः
श्लोकित्रीणाम्
सप्तमी
श्लोकित्र्याम्
श्लोकित्र्योः
श्लोकित्रीषु


अन्याः