श्लेष्ट्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लेष्ट्री
श्लेष्ट्र्यौ
श्लेष्ट्र्यः
सम्बोधन
श्लेष्ट्रि
श्लेष्ट्र्यौ
श्लेष्ट्र्यः
द्वितीया
श्लेष्ट्रीम्
श्लेष्ट्र्यौ
श्लेष्ट्रीः
तृतीया
श्लेष्ट्र्या
श्लेष्ट्रीभ्याम्
श्लेष्ट्रीभिः
चतुर्थी
श्लेष्ट्र्यै
श्लेष्ट्रीभ्याम्
श्लेष्ट्रीभ्यः
पञ्चमी
श्लेष्ट्र्याः
श्लेष्ट्रीभ्याम्
श्लेष्ट्रीभ्यः
षष्ठी
श्लेष्ट्र्याः
श्लेष्ट्र्योः
श्लेष्ट्रीणाम्
सप्तमी
श्लेष्ट्र्याम्
श्लेष्ट्र्योः
श्लेष्ट्रीषु
 
एक
द्वि
बहु
प्रथमा
श्लेष्ट्री
श्लेष्ट्र्यौ
श्लेष्ट्र्यः
सम्बोधन
श्लेष्ट्रि
श्लेष्ट्र्यौ
श्लेष्ट्र्यः
द्वितीया
श्लेष्ट्रीम्
श्लेष्ट्र्यौ
श्लेष्ट्रीः
तृतीया
श्लेष्ट्र्या
श्लेष्ट्रीभ्याम्
श्लेष्ट्रीभिः
चतुर्थी
श्लेष्ट्र्यै
श्लेष्ट्रीभ्याम्
श्लेष्ट्रीभ्यः
पञ्चमी
श्लेष्ट्र्याः
श्लेष्ट्रीभ्याम्
श्लेष्ट्रीभ्यः
षष्ठी
श्लेष्ट्र्याः
श्लेष्ट्र्योः
श्लेष्ट्रीणाम्
सप्तमी
श्लेष्ट्र्याम्
श्लेष्ट्र्योः
श्लेष्ट्रीषु


अन्याः