श्लेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लेषित्री
श्लेषित्र्यौ
श्लेषित्र्यः
सम्बोधन
श्लेषित्रि
श्लेषित्र्यौ
श्लेषित्र्यः
द्वितीया
श्लेषित्रीम्
श्लेषित्र्यौ
श्लेषित्रीः
तृतीया
श्लेषित्र्या
श्लेषित्रीभ्याम्
श्लेषित्रीभिः
चतुर्थी
श्लेषित्र्यै
श्लेषित्रीभ्याम्
श्लेषित्रीभ्यः
पञ्चमी
श्लेषित्र्याः
श्लेषित्रीभ्याम्
श्लेषित्रीभ्यः
षष्ठी
श्लेषित्र्याः
श्लेषित्र्योः
श्लेषित्रीणाम्
सप्तमी
श्लेषित्र्याम्
श्लेषित्र्योः
श्लेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्लेषित्री
श्लेषित्र्यौ
श्लेषित्र्यः
सम्बोधन
श्लेषित्रि
श्लेषित्र्यौ
श्लेषित्र्यः
द्वितीया
श्लेषित्रीम्
श्लेषित्र्यौ
श्लेषित्रीः
तृतीया
श्लेषित्र्या
श्लेषित्रीभ्याम्
श्लेषित्रीभिः
चतुर्थी
श्लेषित्र्यै
श्लेषित्रीभ्याम्
श्लेषित्रीभ्यः
पञ्चमी
श्लेषित्र्याः
श्लेषित्रीभ्याम्
श्लेषित्रीभ्यः
षष्ठी
श्लेषित्र्याः
श्लेषित्र्योः
श्लेषित्रीणाम्
सप्तमी
श्लेषित्र्याम्
श्लेषित्र्योः
श्लेषित्रीषु


अन्याः