श्लेषयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लेषयित्री
श्लेषयित्र्यौ
श्लेषयित्र्यः
सम्बोधन
श्लेषयित्रि
श्लेषयित्र्यौ
श्लेषयित्र्यः
द्वितीया
श्लेषयित्रीम्
श्लेषयित्र्यौ
श्लेषयित्रीः
तृतीया
श्लेषयित्र्या
श्लेषयित्रीभ्याम्
श्लेषयित्रीभिः
चतुर्थी
श्लेषयित्र्यै
श्लेषयित्रीभ्याम्
श्लेषयित्रीभ्यः
पञ्चमी
श्लेषयित्र्याः
श्लेषयित्रीभ्याम्
श्लेषयित्रीभ्यः
षष्ठी
श्लेषयित्र्याः
श्लेषयित्र्योः
श्लेषयित्रीणाम्
सप्तमी
श्लेषयित्र्याम्
श्लेषयित्र्योः
श्लेषयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्लेषयित्री
श्लेषयित्र्यौ
श्लेषयित्र्यः
सम्बोधन
श्लेषयित्रि
श्लेषयित्र्यौ
श्लेषयित्र्यः
द्वितीया
श्लेषयित्रीम्
श्लेषयित्र्यौ
श्लेषयित्रीः
तृतीया
श्लेषयित्र्या
श्लेषयित्रीभ्याम्
श्लेषयित्रीभिः
चतुर्थी
श्लेषयित्र्यै
श्लेषयित्रीभ्याम्
श्लेषयित्रीभ्यः
पञ्चमी
श्लेषयित्र्याः
श्लेषयित्रीभ्याम्
श्लेषयित्रीभ्यः
षष्ठी
श्लेषयित्र्याः
श्लेषयित्र्योः
श्लेषयित्रीणाम्
सप्तमी
श्लेषयित्र्याम्
श्लेषयित्र्योः
श्लेषयित्रीषु


अन्याः