श्लेषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लेषन्ती
श्लेषन्त्यौ
श्लेषन्त्यः
सम्बोधन
श्लेषन्ति
श्लेषन्त्यौ
श्लेषन्त्यः
द्वितीया
श्लेषन्तीम्
श्लेषन्त्यौ
श्लेषन्तीः
तृतीया
श्लेषन्त्या
श्लेषन्तीभ्याम्
श्लेषन्तीभिः
चतुर्थी
श्लेषन्त्यै
श्लेषन्तीभ्याम्
श्लेषन्तीभ्यः
पञ्चमी
श्लेषन्त्याः
श्लेषन्तीभ्याम्
श्लेषन्तीभ्यः
षष्ठी
श्लेषन्त्याः
श्लेषन्त्योः
श्लेषन्तीनाम्
सप्तमी
श्लेषन्त्याम्
श्लेषन्त्योः
श्लेषन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्लेषन्ती
श्लेषन्त्यौ
श्लेषन्त्यः
सम्बोधन
श्लेषन्ति
श्लेषन्त्यौ
श्लेषन्त्यः
द्वितीया
श्लेषन्तीम्
श्लेषन्त्यौ
श्लेषन्तीः
तृतीया
श्लेषन्त्या
श्लेषन्तीभ्याम्
श्लेषन्तीभिः
चतुर्थी
श्लेषन्त्यै
श्लेषन्तीभ्याम्
श्लेषन्तीभ्यः
पञ्चमी
श्लेषन्त्याः
श्लेषन्तीभ्याम्
श्लेषन्तीभ्यः
षष्ठी
श्लेषन्त्याः
श्लेषन्त्योः
श्लेषन्तीनाम्
सप्तमी
श्लेषन्त्याम्
श्लेषन्त्योः
श्लेषन्तीषु