श्लाघ् + यङ्लुक् धातुरूपाणि - श्लाघृँ कत्थने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघ्यते
शाश्लाघ्येते
शाश्लाघ्यन्ते
मध्यम
शाश्लाघ्यसे
शाश्लाघ्येथे
शाश्लाघ्यध्वे
उत्तम
शाश्लाघ्ये
शाश्लाघ्यावहे
शाश्लाघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघाञ्चक्राते / शाश्लाघांचक्राते / शाश्लाघाम्बभूवाते / शाश्लाघांबभूवाते / शाश्लाघामासाते
शाश्लाघाञ्चक्रिरे / शाश्लाघांचक्रिरे / शाश्लाघाम्बभूविरे / शाश्लाघांबभूविरे / शाश्लाघामासिरे
मध्यम
शाश्लाघाञ्चकृषे / शाश्लाघांचकृषे / शाश्लाघाम्बभूविषे / शाश्लाघांबभूविषे / शाश्लाघामासिषे
शाश्लाघाञ्चक्राथे / शाश्लाघांचक्राथे / शाश्लाघाम्बभूवाथे / शाश्लाघांबभूवाथे / शाश्लाघामासाथे
शाश्लाघाञ्चकृढ्वे / शाश्लाघांचकृढ्वे / शाश्लाघाम्बभूविध्वे / शाश्लाघांबभूविध्वे / शाश्लाघाम्बभूविढ्वे / शाश्लाघांबभूविढ्वे / शाश्लाघामासिध्वे
उत्तम
शाश्लाघाञ्चक्रे / शाश्लाघांचक्रे / शाश्लाघाम्बभूवे / शाश्लाघांबभूवे / शाश्लाघामाहे
शाश्लाघाञ्चकृवहे / शाश्लाघांचकृवहे / शाश्लाघाम्बभूविवहे / शाश्लाघांबभूविवहे / शाश्लाघामासिवहे
शाश्लाघाञ्चकृमहे / शाश्लाघांचकृमहे / शाश्लाघाम्बभूविमहे / शाश्लाघांबभूविमहे / शाश्लाघामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघिता
शाश्लाघितारौ
शाश्लाघितारः
मध्यम
शाश्लाघितासे
शाश्लाघितासाथे
शाश्लाघिताध्वे
उत्तम
शाश्लाघिताहे
शाश्लाघितास्वहे
शाश्लाघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघिष्यते
शाश्लाघिष्येते
शाश्लाघिष्यन्ते
मध्यम
शाश्लाघिष्यसे
शाश्लाघिष्येथे
शाश्लाघिष्यध्वे
उत्तम
शाश्लाघिष्ये
शाश्लाघिष्यावहे
शाश्लाघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघ्यताम्
शाश्लाघ्येताम्
शाश्लाघ्यन्ताम्
मध्यम
शाश्लाघ्यस्व
शाश्लाघ्येथाम्
शाश्लाघ्यध्वम्
उत्तम
शाश्लाघ्यै
शाश्लाघ्यावहै
शाश्लाघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाघ्यत
अशाश्लाघ्येताम्
अशाश्लाघ्यन्त
मध्यम
अशाश्लाघ्यथाः
अशाश्लाघ्येथाम्
अशाश्लाघ्यध्वम्
उत्तम
अशाश्लाघ्ये
अशाश्लाघ्यावहि
अशाश्लाघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघ्येत
शाश्लाघ्येयाताम्
शाश्लाघ्येरन्
मध्यम
शाश्लाघ्येथाः
शाश्लाघ्येयाथाम्
शाश्लाघ्येध्वम्
उत्तम
शाश्लाघ्येय
शाश्लाघ्येवहि
शाश्लाघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाघिषीष्ट
शाश्लाघिषीयास्ताम्
शाश्लाघिषीरन्
मध्यम
शाश्लाघिषीष्ठाः
शाश्लाघिषीयास्थाम्
शाश्लाघिषीध्वम्
उत्तम
शाश्लाघिषीय
शाश्लाघिषीवहि
शाश्लाघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाघि
अशाश्लाघिषाताम्
अशाश्लाघिषत
मध्यम
अशाश्लाघिष्ठाः
अशाश्लाघिषाथाम्
अशाश्लाघिढ्वम्
उत्तम
अशाश्लाघिषि
अशाश्लाघिष्वहि
अशाश्लाघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाघिष्यत
अशाश्लाघिष्येताम्
अशाश्लाघिष्यन्त
मध्यम
अशाश्लाघिष्यथाः
अशाश्लाघिष्येथाम्
अशाश्लाघिष्यध्वम्
उत्तम
अशाश्लाघिष्ये
अशाश्लाघिष्यावहि
अशाश्लाघिष्यामहि