श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाख्यते
शाश्लाख्येते
शाश्लाख्यन्ते
मध्यम
शाश्लाख्यसे
शाश्लाख्येथे
शाश्लाख्यध्वे
उत्तम
शाश्लाख्ये
शाश्लाख्यावहे
शाश्लाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवाते / शाश्लाखांबभूवाते / शाश्लाखामासाते
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूविरे / शाश्लाखांबभूविरे / शाश्लाखामासिरे
मध्यम
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविषे / शाश्लाखांबभूविषे / शाश्लाखामासिषे
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवाथे / शाश्लाखांबभूवाथे / शाश्लाखामासाथे
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूविध्वे / शाश्लाखांबभूविध्वे / शाश्लाखाम्बभूविढ्वे / शाश्लाखांबभूविढ्वे / शाश्लाखामासिध्वे
उत्तम
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविवहे / शाश्लाखांबभूविवहे / शाश्लाखामासिवहे
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविमहे / शाश्लाखांबभूविमहे / शाश्लाखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाखिता
शाश्लाखितारौ
शाश्लाखितारः
मध्यम
शाश्लाखितासे
शाश्लाखितासाथे
शाश्लाखिताध्वे
उत्तम
शाश्लाखिताहे
शाश्लाखितास्वहे
शाश्लाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाखिष्यते
शाश्लाखिष्येते
शाश्लाखिष्यन्ते
मध्यम
शाश्लाखिष्यसे
शाश्लाखिष्येथे
शाश्लाखिष्यध्वे
उत्तम
शाश्लाखिष्ये
शाश्लाखिष्यावहे
शाश्लाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाख्यताम्
शाश्लाख्येताम्
शाश्लाख्यन्ताम्
मध्यम
शाश्लाख्यस्व
शाश्लाख्येथाम्
शाश्लाख्यध्वम्
उत्तम
शाश्लाख्यै
शाश्लाख्यावहै
शाश्लाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाख्यत
अशाश्लाख्येताम्
अशाश्लाख्यन्त
मध्यम
अशाश्लाख्यथाः
अशाश्लाख्येथाम्
अशाश्लाख्यध्वम्
उत्तम
अशाश्लाख्ये
अशाश्लाख्यावहि
अशाश्लाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाख्येत
शाश्लाख्येयाताम्
शाश्लाख्येरन्
मध्यम
शाश्लाख्येथाः
शाश्लाख्येयाथाम्
शाश्लाख्येध्वम्
उत्तम
शाश्लाख्येय
शाश्लाख्येवहि
शाश्लाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाश्लाखिषीष्ट
शाश्लाखिषीयास्ताम्
शाश्लाखिषीरन्
मध्यम
शाश्लाखिषीष्ठाः
शाश्लाखिषीयास्थाम्
शाश्लाखिषीध्वम्
उत्तम
शाश्लाखिषीय
शाश्लाखिषीवहि
शाश्लाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाखि
अशाश्लाखिषाताम्
अशाश्लाखिषत
मध्यम
अशाश्लाखिष्ठाः
अशाश्लाखिषाथाम्
अशाश्लाखिढ्वम्
उत्तम
अशाश्लाखिषि
अशाश्लाखिष्वहि
अशाश्लाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाश्लाखिष्यत
अशाश्लाखिष्येताम्
अशाश्लाखिष्यन्त
मध्यम
अशाश्लाखिष्यथाः
अशाश्लाखिष्येथाम्
अशाश्लाखिष्यध्वम्
उत्तम
अशाश्लाखिष्ये
अशाश्लाखिष्यावहि
अशाश्लाखिष्यामहि