श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाख्यते
श्लाख्येते
श्लाख्यन्ते
मध्यम
श्लाख्यसे
श्लाख्येथे
श्लाख्यध्वे
उत्तम
श्लाख्ये
श्लाख्यावहे
श्लाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवाते / श्लाखयांबभूवाते / श्लाखयामासाते
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूविरे / श्लाखयांबभूविरे / श्लाखयामासिरे
मध्यम
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविषे / श्लाखयांबभूविषे / श्लाखयामासिषे
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवाथे / श्लाखयांबभूवाथे / श्लाखयामासाथे
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूविध्वे / श्लाखयांबभूविध्वे / श्लाखयाम्बभूविढ्वे / श्लाखयांबभूविढ्वे / श्लाखयामासिध्वे
उत्तम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविवहे / श्लाखयांबभूविवहे / श्लाखयामासिवहे
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविमहे / श्लाखयांबभूविमहे / श्लाखयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाखिता / श्लाखयिता
श्लाखितारौ / श्लाखयितारौ
श्लाखितारः / श्लाखयितारः
मध्यम
श्लाखितासे / श्लाखयितासे
श्लाखितासाथे / श्लाखयितासाथे
श्लाखिताध्वे / श्लाखयिताध्वे
उत्तम
श्लाखिताहे / श्लाखयिताहे
श्लाखितास्वहे / श्लाखयितास्वहे
श्लाखितास्महे / श्लाखयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाखिष्यते / श्लाखयिष्यते
श्लाखिष्येते / श्लाखयिष्येते
श्लाखिष्यन्ते / श्लाखयिष्यन्ते
मध्यम
श्लाखिष्यसे / श्लाखयिष्यसे
श्लाखिष्येथे / श्लाखयिष्येथे
श्लाखिष्यध्वे / श्लाखयिष्यध्वे
उत्तम
श्लाखिष्ये / श्लाखयिष्ये
श्लाखिष्यावहे / श्लाखयिष्यावहे
श्लाखिष्यामहे / श्लाखयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाख्यताम्
श्लाख्येताम्
श्लाख्यन्ताम्
मध्यम
श्लाख्यस्व
श्लाख्येथाम्
श्लाख्यध्वम्
उत्तम
श्लाख्यै
श्लाख्यावहै
श्लाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लाख्यत
अश्लाख्येताम्
अश्लाख्यन्त
मध्यम
अश्लाख्यथाः
अश्लाख्येथाम्
अश्लाख्यध्वम्
उत्तम
अश्लाख्ये
अश्लाख्यावहि
अश्लाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाख्येत
श्लाख्येयाताम्
श्लाख्येरन्
मध्यम
श्लाख्येथाः
श्लाख्येयाथाम्
श्लाख्येध्वम्
उत्तम
श्लाख्येय
श्लाख्येवहि
श्लाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लाखिषीष्ट / श्लाखयिषीष्ट
श्लाखिषीयास्ताम् / श्लाखयिषीयास्ताम्
श्लाखिषीरन् / श्लाखयिषीरन्
मध्यम
श्लाखिषीष्ठाः / श्लाखयिषीष्ठाः
श्लाखिषीयास्थाम् / श्लाखयिषीयास्थाम्
श्लाखिषीध्वम् / श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
उत्तम
श्लाखिषीय / श्लाखयिषीय
श्लाखिषीवहि / श्लाखयिषीवहि
श्लाखिषीमहि / श्लाखयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लाखि
अश्लाखिषाताम् / अश्लाखयिषाताम्
अश्लाखिषत / अश्लाखयिषत
मध्यम
अश्लाखिष्ठाः / अश्लाखयिष्ठाः
अश्लाखिषाथाम् / अश्लाखयिषाथाम्
अश्लाखिढ्वम् / अश्लाखयिढ्वम् / अश्लाखयिध्वम्
उत्तम
अश्लाखिषि / अश्लाखयिषि
अश्लाखिष्वहि / अश्लाखयिष्वहि
अश्लाखिष्महि / अश्लाखयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लाखिष्यत / अश्लाखयिष्यत
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
मध्यम
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
उत्तम
अश्लाखिष्ये / अश्लाखयिष्ये
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
अश्लाखिष्यामहि / अश्लाखयिष्यामहि