श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयति
श्लाखयतः
श्लाखयन्ति
मध्यम
श्लाखयसि
श्लाखयथः
श्लाखयथ
उत्तम
श्लाखयामि
श्लाखयावः
श्लाखयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयते
श्लाखयेते
श्लाखयन्ते
मध्यम
श्लाखयसे
श्लाखयेथे
श्लाखयध्वे
उत्तम
श्लाखये
श्लाखयावहे
श्लाखयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रतुः / श्लाखयांचक्रतुः / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्रुः / श्लाखयांचक्रुः / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
मध्यम
श्लाखयाञ्चकर्थ / श्लाखयांचकर्थ / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चक्रथुः / श्लाखयांचक्रथुः / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्र / श्लाखयांचक्र / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
उत्तम
श्लाखयाञ्चकर / श्लाखयांचकर / श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृव / श्लाखयांचकृव / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृम / श्लाखयांचकृम / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
मध्यम
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
उत्तम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयिता
श्लाखयितारौ
श्लाखयितारः
मध्यम
श्लाखयितासि
श्लाखयितास्थः
श्लाखयितास्थ
उत्तम
श्लाखयितास्मि
श्लाखयितास्वः
श्लाखयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयिता
श्लाखयितारौ
श्लाखयितारः
मध्यम
श्लाखयितासे
श्लाखयितासाथे
श्लाखयिताध्वे
उत्तम
श्लाखयिताहे
श्लाखयितास्वहे
श्लाखयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयिष्यति
श्लाखयिष्यतः
श्लाखयिष्यन्ति
मध्यम
श्लाखयिष्यसि
श्लाखयिष्यथः
श्लाखयिष्यथ
उत्तम
श्लाखयिष्यामि
श्लाखयिष्यावः
श्लाखयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयिष्यते
श्लाखयिष्येते
श्लाखयिष्यन्ते
मध्यम
श्लाखयिष्यसे
श्लाखयिष्येथे
श्लाखयिष्यध्वे
उत्तम
श्लाखयिष्ये
श्लाखयिष्यावहे
श्लाखयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयतात् / श्लाखयताद् / श्लाखयतु
श्लाखयताम्
श्लाखयन्तु
मध्यम
श्लाखयतात् / श्लाखयताद् / श्लाखय
श्लाखयतम्
श्लाखयत
उत्तम
श्लाखयानि
श्लाखयाव
श्लाखयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयताम्
श्लाखयेताम्
श्लाखयन्ताम्
मध्यम
श्लाखयस्व
श्लाखयेथाम्
श्लाखयध्वम्
उत्तम
श्लाखयै
श्लाखयावहै
श्लाखयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखयत् / अश्लाखयद्
अश्लाखयताम्
अश्लाखयन्
मध्यम
अश्लाखयः
अश्लाखयतम्
अश्लाखयत
उत्तम
अश्लाखयम्
अश्लाखयाव
अश्लाखयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखयत
अश्लाखयेताम्
अश्लाखयन्त
मध्यम
अश्लाखयथाः
अश्लाखयेथाम्
अश्लाखयध्वम्
उत्तम
अश्लाखये
अश्लाखयावहि
अश्लाखयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयेत् / श्लाखयेद्
श्लाखयेताम्
श्लाखयेयुः
मध्यम
श्लाखयेः
श्लाखयेतम्
श्लाखयेत
उत्तम
श्लाखयेयम्
श्लाखयेव
श्लाखयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयेत
श्लाखयेयाताम्
श्लाखयेरन्
मध्यम
श्लाखयेथाः
श्लाखयेयाथाम्
श्लाखयेध्वम्
उत्तम
श्लाखयेय
श्लाखयेवहि
श्लाखयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाख्यात् / श्लाख्याद्
श्लाख्यास्ताम्
श्लाख्यासुः
मध्यम
श्लाख्याः
श्लाख्यास्तम्
श्लाख्यास्त
उत्तम
श्लाख्यासम्
श्लाख्यास्व
श्लाख्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयिषीष्ट
श्लाखयिषीयास्ताम्
श्लाखयिषीरन्
मध्यम
श्लाखयिषीष्ठाः
श्लाखयिषीयास्थाम्
श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
उत्तम
श्लाखयिषीय
श्लाखयिषीवहि
श्लाखयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लखत् / अशिश्लखद्
अशिश्लखताम्
अशिश्लखन्
मध्यम
अशिश्लखः
अशिश्लखतम्
अशिश्लखत
उत्तम
अशिश्लखम्
अशिश्लखाव
अशिश्लखाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लखत
अशिश्लखेताम्
अशिश्लखन्त
मध्यम
अशिश्लखथाः
अशिश्लखेथाम्
अशिश्लखध्वम्
उत्तम
अशिश्लखे
अशिश्लखावहि
अशिश्लखामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखयिष्यत् / अश्लाखयिष्यद्
अश्लाखयिष्यताम्
अश्लाखयिष्यन्
मध्यम
अश्लाखयिष्यः
अश्लाखयिष्यतम्
अश्लाखयिष्यत
उत्तम
अश्लाखयिष्यम्
अश्लाखयिष्याव
अश्लाखयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखयिष्यत
अश्लाखयिष्येताम्
अश्लाखयिष्यन्त
मध्यम
अश्लाखयिष्यथाः
अश्लाखयिष्येथाम्
अश्लाखयिष्यध्वम्
उत्तम
अश्लाखयिष्ये
अश्लाखयिष्यावहि
अश्लाखयिष्यामहि