श्लाखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाखित्री
श्लाखित्र्यौ
श्लाखित्र्यः
सम्बोधन
श्लाखित्रि
श्लाखित्र्यौ
श्लाखित्र्यः
द्वितीया
श्लाखित्रीम्
श्लाखित्र्यौ
श्लाखित्रीः
तृतीया
श्लाखित्र्या
श्लाखित्रीभ्याम्
श्लाखित्रीभिः
चतुर्थी
श्लाखित्र्यै
श्लाखित्रीभ्याम्
श्लाखित्रीभ्यः
पञ्चमी
श्लाखित्र्याः
श्लाखित्रीभ्याम्
श्लाखित्रीभ्यः
षष्ठी
श्लाखित्र्याः
श्लाखित्र्योः
श्लाखित्रीणाम्
सप्तमी
श्लाखित्र्याम्
श्लाखित्र्योः
श्लाखित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्लाखित्री
श्लाखित्र्यौ
श्लाखित्र्यः
सम्बोधन
श्लाखित्रि
श्लाखित्र्यौ
श्लाखित्र्यः
द्वितीया
श्लाखित्रीम्
श्लाखित्र्यौ
श्लाखित्रीः
तृतीया
श्लाखित्र्या
श्लाखित्रीभ्याम्
श्लाखित्रीभिः
चतुर्थी
श्लाखित्र्यै
श्लाखित्रीभ्याम्
श्लाखित्रीभ्यः
पञ्चमी
श्लाखित्र्याः
श्लाखित्रीभ्याम्
श्लाखित्रीभ्यः
षष्ठी
श्लाखित्र्याः
श्लाखित्र्योः
श्लाखित्रीणाम्
सप्तमी
श्लाखित्र्याम्
श्लाखित्र्योः
श्लाखित्रीषु


अन्याः