श्लाखन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाखन्ती
श्लाखन्त्यौ
श्लाखन्त्यः
सम्बोधन
श्लाखन्ति
श्लाखन्त्यौ
श्लाखन्त्यः
द्वितीया
श्लाखन्तीम्
श्लाखन्त्यौ
श्लाखन्तीः
तृतीया
श्लाखन्त्या
श्लाखन्तीभ्याम्
श्लाखन्तीभिः
चतुर्थी
श्लाखन्त्यै
श्लाखन्तीभ्याम्
श्लाखन्तीभ्यः
पञ्चमी
श्लाखन्त्याः
श्लाखन्तीभ्याम्
श्लाखन्तीभ्यः
षष्ठी
श्लाखन्त्याः
श्लाखन्त्योः
श्लाखन्तीनाम्
सप्तमी
श्लाखन्त्याम्
श्लाखन्त्योः
श्लाखन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्लाखन्ती
श्लाखन्त्यौ
श्लाखन्त्यः
सम्बोधन
श्लाखन्ति
श्लाखन्त्यौ
श्लाखन्त्यः
द्वितीया
श्लाखन्तीम्
श्लाखन्त्यौ
श्लाखन्तीः
तृतीया
श्लाखन्त्या
श्लाखन्तीभ्याम्
श्लाखन्तीभिः
चतुर्थी
श्लाखन्त्यै
श्लाखन्तीभ्याम्
श्लाखन्तीभ्यः
पञ्चमी
श्लाखन्त्याः
श्लाखन्तीभ्याम्
श्लाखन्तीभ्यः
षष्ठी
श्लाखन्त्याः
श्लाखन्त्योः
श्लाखन्तीनाम्
सप्तमी
श्लाखन्त्याम्
श्लाखन्त्योः
श्लाखन्तीषु