श्लाक्ष्णिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाक्ष्णिकी
श्लाक्ष्णिक्यौ
श्लाक्ष्णिक्यः
सम्बोधन
श्लाक्ष्णिकि
श्लाक्ष्णिक्यौ
श्लाक्ष्णिक्यः
द्वितीया
श्लाक्ष्णिकीम्
श्लाक्ष्णिक्यौ
श्लाक्ष्णिकीः
तृतीया
श्लाक्ष्णिक्या
श्लाक्ष्णिकीभ्याम्
श्लाक्ष्णिकीभिः
चतुर्थी
श्लाक्ष्णिक्यै
श्लाक्ष्णिकीभ्याम्
श्लाक्ष्णिकीभ्यः
पञ्चमी
श्लाक्ष्णिक्याः
श्लाक्ष्णिकीभ्याम्
श्लाक्ष्णिकीभ्यः
षष्ठी
श्लाक्ष्णिक्याः
श्लाक्ष्णिक्योः
श्लाक्ष्णिकीनाम्
सप्तमी
श्लाक्ष्णिक्याम्
श्लाक्ष्णिक्योः
श्लाक्ष्णिकीषु
 
एक
द्वि
बहु
प्रथमा
श्लाक्ष्णिकी
श्लाक्ष्णिक्यौ
श्लाक्ष्णिक्यः
सम्बोधन
श्लाक्ष्णिकि
श्लाक्ष्णिक्यौ
श्लाक्ष्णिक्यः
द्वितीया
श्लाक्ष्णिकीम्
श्लाक्ष्णिक्यौ
श्लाक्ष्णिकीः
तृतीया
श्लाक्ष्णिक्या
श्लाक्ष्णिकीभ्याम्
श्लाक्ष्णिकीभिः
चतुर्थी
श्लाक्ष्णिक्यै
श्लाक्ष्णिकीभ्याम्
श्लाक्ष्णिकीभ्यः
पञ्चमी
श्लाक्ष्णिक्याः
श्लाक्ष्णिकीभ्याम्
श्लाक्ष्णिकीभ्यः
षष्ठी
श्लाक्ष्णिक्याः
श्लाक्ष्णिक्योः
श्लाक्ष्णिकीनाम्
सप्तमी
श्लाक्ष्णिक्याम्
श्लाक्ष्णिक्योः
श्लाक्ष्णिकीषु


अन्याः