श्लाक्षिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाक्षिकी
श्लाक्षिक्यौ
श्लाक्षिक्यः
सम्बोधन
श्लाक्षिकि
श्लाक्षिक्यौ
श्लाक्षिक्यः
द्वितीया
श्लाक्षिकीम्
श्लाक्षिक्यौ
श्लाक्षिकीः
तृतीया
श्लाक्षिक्या
श्लाक्षिकीभ्याम्
श्लाक्षिकीभिः
चतुर्थी
श्लाक्षिक्यै
श्लाक्षिकीभ्याम्
श्लाक्षिकीभ्यः
पञ्चमी
श्लाक्षिक्याः
श्लाक्षिकीभ्याम्
श्लाक्षिकीभ्यः
षष्ठी
श्लाक्षिक्याः
श्लाक्षिक्योः
श्लाक्षिकीणाम्
सप्तमी
श्लाक्षिक्याम्
श्लाक्षिक्योः
श्लाक्षिकीषु
 
एक
द्वि
बहु
प्रथमा
श्लाक्षिकी
श्लाक्षिक्यौ
श्लाक्षिक्यः
सम्बोधन
श्लाक्षिकि
श्लाक्षिक्यौ
श्लाक्षिक्यः
द्वितीया
श्लाक्षिकीम्
श्लाक्षिक्यौ
श्लाक्षिकीः
तृतीया
श्लाक्षिक्या
श्लाक्षिकीभ्याम्
श्लाक्षिकीभिः
चतुर्थी
श्लाक्षिक्यै
श्लाक्षिकीभ्याम्
श्लाक्षिकीभ्यः
पञ्चमी
श्लाक्षिक्याः
श्लाक्षिकीभ्याम्
श्लाक्षिकीभ्यः
षष्ठी
श्लाक्षिक्याः
श्लाक्षिक्योः
श्लाक्षिकीणाम्
सप्तमी
श्लाक्षिक्याम्
श्लाक्षिक्योः
श्लाक्षिकीषु


अन्याः