श्लङ्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्गित्री
श्लङ्गित्र्यौ
श्लङ्गित्र्यः
सम्बोधन
श्लङ्गित्रि
श्लङ्गित्र्यौ
श्लङ्गित्र्यः
द्वितीया
श्लङ्गित्रीम्
श्लङ्गित्र्यौ
श्लङ्गित्रीः
तृतीया
श्लङ्गित्र्या
श्लङ्गित्रीभ्याम्
श्लङ्गित्रीभिः
चतुर्थी
श्लङ्गित्र्यै
श्लङ्गित्रीभ्याम्
श्लङ्गित्रीभ्यः
पञ्चमी
श्लङ्गित्र्याः
श्लङ्गित्रीभ्याम्
श्लङ्गित्रीभ्यः
षष्ठी
श्लङ्गित्र्याः
श्लङ्गित्र्योः
श्लङ्गित्रीणाम्
सप्तमी
श्लङ्गित्र्याम्
श्लङ्गित्र्योः
श्लङ्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्गित्री
श्लङ्गित्र्यौ
श्लङ्गित्र्यः
सम्बोधन
श्लङ्गित्रि
श्लङ्गित्र्यौ
श्लङ्गित्र्यः
द्वितीया
श्लङ्गित्रीम्
श्लङ्गित्र्यौ
श्लङ्गित्रीः
तृतीया
श्लङ्गित्र्या
श्लङ्गित्रीभ्याम्
श्लङ्गित्रीभिः
चतुर्थी
श्लङ्गित्र्यै
श्लङ्गित्रीभ्याम्
श्लङ्गित्रीभ्यः
पञ्चमी
श्लङ्गित्र्याः
श्लङ्गित्रीभ्याम्
श्लङ्गित्रीभ्यः
षष्ठी
श्लङ्गित्र्याः
श्लङ्गित्र्योः
श्लङ्गित्रीणाम्
सप्तमी
श्लङ्गित्र्याम्
श्लङ्गित्र्योः
श्लङ्गित्रीषु


अन्याः