श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिष्यते
शिश्लङ्कयिष्येते
शिश्लङ्कयिष्यन्ते
मध्यम
शिश्लङ्कयिष्यसे
शिश्लङ्कयिष्येथे
शिश्लङ्कयिष्यध्वे
उत्तम
शिश्लङ्कयिष्ये
शिश्लङ्कयिष्यावहे
शिश्लङ्कयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूवे / शिश्लङ्कयिषांबभूवे / शिश्लङ्कयिषामाहे
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवाते / शिश्लङ्कयिषांबभूवाते / शिश्लङ्कयिषामासाते
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूविरे / शिश्लङ्कयिषांबभूविरे / शिश्लङ्कयिषामासिरे
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविषे / शिश्लङ्कयिषांबभूविषे / शिश्लङ्कयिषामासिषे
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवाथे / शिश्लङ्कयिषांबभूवाथे / शिश्लङ्कयिषामासाथे
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूविध्वे / शिश्लङ्कयिषांबभूविध्वे / शिश्लङ्कयिषाम्बभूविढ्वे / शिश्लङ्कयिषांबभूविढ्वे / शिश्लङ्कयिषामासिध्वे
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूवे / शिश्लङ्कयिषांबभूवे / शिश्लङ्कयिषामाहे
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविवहे / शिश्लङ्कयिषांबभूविवहे / शिश्लङ्कयिषामासिवहे
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविमहे / शिश्लङ्कयिषांबभूविमहे / शिश्लङ्कयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिता
शिश्लङ्कयिषितारौ
शिश्लङ्कयिषितारः
मध्यम
शिश्लङ्कयिषितासे
शिश्लङ्कयिषितासाथे
शिश्लङ्कयिषिताध्वे
उत्तम
शिश्लङ्कयिषिताहे
शिश्लङ्कयिषितास्वहे
शिश्लङ्कयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिष्यते
शिश्लङ्कयिषिष्येते
शिश्लङ्कयिषिष्यन्ते
मध्यम
शिश्लङ्कयिषिष्यसे
शिश्लङ्कयिषिष्येथे
शिश्लङ्कयिषिष्यध्वे
उत्तम
शिश्लङ्कयिषिष्ये
शिश्लङ्कयिषिष्यावहे
शिश्लङ्कयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिष्यताम्
शिश्लङ्कयिष्येताम्
शिश्लङ्कयिष्यन्ताम्
मध्यम
शिश्लङ्कयिष्यस्व
शिश्लङ्कयिष्येथाम्
शिश्लङ्कयिष्यध्वम्
उत्तम
शिश्लङ्कयिष्यै
शिश्लङ्कयिष्यावहै
शिश्लङ्कयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिष्यत
अशिश्लङ्कयिष्येताम्
अशिश्लङ्कयिष्यन्त
मध्यम
अशिश्लङ्कयिष्यथाः
अशिश्लङ्कयिष्येथाम्
अशिश्लङ्कयिष्यध्वम्
उत्तम
अशिश्लङ्कयिष्ये
अशिश्लङ्कयिष्यावहि
अशिश्लङ्कयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिष्येत
शिश्लङ्कयिष्येयाताम्
शिश्लङ्कयिष्येरन्
मध्यम
शिश्लङ्कयिष्येथाः
शिश्लङ्कयिष्येयाथाम्
शिश्लङ्कयिष्येध्वम्
उत्तम
शिश्लङ्कयिष्येय
शिश्लङ्कयिष्येवहि
शिश्लङ्कयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिषीष्ट
शिश्लङ्कयिषिषीयास्ताम्
शिश्लङ्कयिषिषीरन्
मध्यम
शिश्लङ्कयिषिषीष्ठाः
शिश्लङ्कयिषिषीयास्थाम्
शिश्लङ्कयिषिषीध्वम्
उत्तम
शिश्लङ्कयिषिषीय
शिश्लङ्कयिषिषीवहि
शिश्लङ्कयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषि
अशिश्लङ्कयिषिषाताम्
अशिश्लङ्कयिषिषत
मध्यम
अशिश्लङ्कयिषिष्ठाः
अशिश्लङ्कयिषिषाथाम्
अशिश्लङ्कयिषिढ्वम्
उत्तम
अशिश्लङ्कयिषिषि
अशिश्लङ्कयिषिष्वहि
अशिश्लङ्कयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत
अशिश्लङ्कयिषिष्येताम्
अशिश्लङ्कयिषिष्यन्त
मध्यम
अशिश्लङ्कयिषिष्यथाः
अशिश्लङ्कयिषिष्येथाम्
अशिश्लङ्कयिषिष्यध्वम्
उत्तम
अशिश्लङ्कयिषिष्ये
अशिश्लङ्कयिषिष्यावहि
अशिश्लङ्कयिषिष्यामहि