श्लङ्क् + णिच्+सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषति
शिश्लङ्कयिषतः
शिश्लङ्कयिषन्ति
मध्यम
शिश्लङ्कयिषसि
शिश्लङ्कयिषथः
शिश्लङ्कयिषथ
उत्तम
शिश्लङ्कयिषामि
शिश्लङ्कयिषावः
शिश्लङ्कयिषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषते
शिश्लङ्कयिषेते
शिश्लङ्कयिषन्ते
मध्यम
शिश्लङ्कयिषसे
शिश्लङ्कयिषेथे
शिश्लङ्कयिषध्वे
उत्तम
शिश्लङ्कयिषे
शिश्लङ्कयिषावहे
शिश्लङ्कयिषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चकार / शिश्लङ्कयिषांचकार / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्रतुः / शिश्लङ्कयिषांचक्रतुः / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रुः / शिश्लङ्कयिषांचक्रुः / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकर्थ / शिश्लङ्कयिषांचकर्थ / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्रथुः / शिश्लङ्कयिषांचक्रथुः / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चक्र / शिश्लङ्कयिषांचक्र / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चकर / शिश्लङ्कयिषांचकर / शिश्लङ्कयिषाञ्चकार / शिश्लङ्कयिषांचकार / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृव / शिश्लङ्कयिषांचकृव / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृम / शिश्लङ्कयिषांचकृम / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चक्राते / शिश्लङ्कयिषांचक्राते / शिश्लङ्कयिषाम्बभूवतुः / शिश्लङ्कयिषांबभूवतुः / शिश्लङ्कयिषामासतुः
शिश्लङ्कयिषाञ्चक्रिरे / शिश्लङ्कयिषांचक्रिरे / शिश्लङ्कयिषाम्बभूवुः / शिश्लङ्कयिषांबभूवुः / शिश्लङ्कयिषामासुः
मध्यम
शिश्लङ्कयिषाञ्चकृषे / शिश्लङ्कयिषांचकृषे / शिश्लङ्कयिषाम्बभूविथ / शिश्लङ्कयिषांबभूविथ / शिश्लङ्कयिषामासिथ
शिश्लङ्कयिषाञ्चक्राथे / शिश्लङ्कयिषांचक्राथे / शिश्लङ्कयिषाम्बभूवथुः / शिश्लङ्कयिषांबभूवथुः / शिश्लङ्कयिषामासथुः
शिश्लङ्कयिषाञ्चकृढ्वे / शिश्लङ्कयिषांचकृढ्वे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
उत्तम
शिश्लङ्कयिषाञ्चक्रे / शिश्लङ्कयिषांचक्रे / शिश्लङ्कयिषाम्बभूव / शिश्लङ्कयिषांबभूव / शिश्लङ्कयिषामास
शिश्लङ्कयिषाञ्चकृवहे / शिश्लङ्कयिषांचकृवहे / शिश्लङ्कयिषाम्बभूविव / शिश्लङ्कयिषांबभूविव / शिश्लङ्कयिषामासिव
शिश्लङ्कयिषाञ्चकृमहे / शिश्लङ्कयिषांचकृमहे / शिश्लङ्कयिषाम्बभूविम / शिश्लङ्कयिषांबभूविम / शिश्लङ्कयिषामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिता
शिश्लङ्कयिषितारौ
शिश्लङ्कयिषितारः
मध्यम
शिश्लङ्कयिषितासि
शिश्लङ्कयिषितास्थः
शिश्लङ्कयिषितास्थ
उत्तम
शिश्लङ्कयिषितास्मि
शिश्लङ्कयिषितास्वः
शिश्लङ्कयिषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिता
शिश्लङ्कयिषितारौ
शिश्लङ्कयिषितारः
मध्यम
शिश्लङ्कयिषितासे
शिश्लङ्कयिषितासाथे
शिश्लङ्कयिषिताध्वे
उत्तम
शिश्लङ्कयिषिताहे
शिश्लङ्कयिषितास्वहे
शिश्लङ्कयिषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिष्यति
शिश्लङ्कयिषिष्यतः
शिश्लङ्कयिषिष्यन्ति
मध्यम
शिश्लङ्कयिषिष्यसि
शिश्लङ्कयिषिष्यथः
शिश्लङ्कयिषिष्यथ
उत्तम
शिश्लङ्कयिषिष्यामि
शिश्लङ्कयिषिष्यावः
शिश्लङ्कयिषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिष्यते
शिश्लङ्कयिषिष्येते
शिश्लङ्कयिषिष्यन्ते
मध्यम
शिश्लङ्कयिषिष्यसे
शिश्लङ्कयिषिष्येथे
शिश्लङ्कयिषिष्यध्वे
उत्तम
शिश्लङ्कयिषिष्ये
शिश्लङ्कयिषिष्यावहे
शिश्लङ्कयिषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषतात् / शिश्लङ्कयिषताद् / शिश्लङ्कयिषतु
शिश्लङ्कयिषताम्
शिश्लङ्कयिषन्तु
मध्यम
शिश्लङ्कयिषतात् / शिश्लङ्कयिषताद् / शिश्लङ्कयिष
शिश्लङ्कयिषतम्
शिश्लङ्कयिषत
उत्तम
शिश्लङ्कयिषाणि
शिश्लङ्कयिषाव
शिश्लङ्कयिषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषताम्
शिश्लङ्कयिषेताम्
शिश्लङ्कयिषन्ताम्
मध्यम
शिश्लङ्कयिषस्व
शिश्लङ्कयिषेथाम्
शिश्लङ्कयिषध्वम्
उत्तम
शिश्लङ्कयिषै
शिश्लङ्कयिषावहै
शिश्लङ्कयिषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषत् / अशिश्लङ्कयिषद्
अशिश्लङ्कयिषताम्
अशिश्लङ्कयिषन्
मध्यम
अशिश्लङ्कयिषः
अशिश्लङ्कयिषतम्
अशिश्लङ्कयिषत
उत्तम
अशिश्लङ्कयिषम्
अशिश्लङ्कयिषाव
अशिश्लङ्कयिषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषत
अशिश्लङ्कयिषेताम्
अशिश्लङ्कयिषन्त
मध्यम
अशिश्लङ्कयिषथाः
अशिश्लङ्कयिषेथाम्
अशिश्लङ्कयिषध्वम्
उत्तम
अशिश्लङ्कयिषे
अशिश्लङ्कयिषावहि
अशिश्लङ्कयिषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषेत् / शिश्लङ्कयिषेद्
शिश्लङ्कयिषेताम्
शिश्लङ्कयिषेयुः
मध्यम
शिश्लङ्कयिषेः
शिश्लङ्कयिषेतम्
शिश्लङ्कयिषेत
उत्तम
शिश्लङ्कयिषेयम्
शिश्लङ्कयिषेव
शिश्लङ्कयिषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषेत
शिश्लङ्कयिषेयाताम्
शिश्लङ्कयिषेरन्
मध्यम
शिश्लङ्कयिषेथाः
शिश्लङ्कयिषेयाथाम्
शिश्लङ्कयिषेध्वम्
उत्तम
शिश्लङ्कयिषेय
शिश्लङ्कयिषेवहि
शिश्लङ्कयिषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिष्यात् / शिश्लङ्कयिष्याद्
शिश्लङ्कयिष्यास्ताम्
शिश्लङ्कयिष्यासुः
मध्यम
शिश्लङ्कयिष्याः
शिश्लङ्कयिष्यास्तम्
शिश्लङ्कयिष्यास्त
उत्तम
शिश्लङ्कयिष्यासम्
शिश्लङ्कयिष्यास्व
शिश्लङ्कयिष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लङ्कयिषिषीष्ट
शिश्लङ्कयिषिषीयास्ताम्
शिश्लङ्कयिषिषीरन्
मध्यम
शिश्लङ्कयिषिषीष्ठाः
शिश्लङ्कयिषिषीयास्थाम्
शिश्लङ्कयिषिषीध्वम्
उत्तम
शिश्लङ्कयिषिषीय
शिश्लङ्कयिषिषीवहि
शिश्लङ्कयिषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषीत् / अशिश्लङ्कयिषीद्
अशिश्लङ्कयिषिष्टाम्
अशिश्लङ्कयिषिषुः
मध्यम
अशिश्लङ्कयिषीः
अशिश्लङ्कयिषिष्टम्
अशिश्लङ्कयिषिष्ट
उत्तम
अशिश्लङ्कयिषिषम्
अशिश्लङ्कयिषिष्व
अशिश्लङ्कयिषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्ट
अशिश्लङ्कयिषिषाताम्
अशिश्लङ्कयिषिषत
मध्यम
अशिश्लङ्कयिषिष्ठाः
अशिश्लङ्कयिषिषाथाम्
अशिश्लङ्कयिषिढ्वम्
उत्तम
अशिश्लङ्कयिषिषि
अशिश्लङ्कयिषिष्वहि
अशिश्लङ्कयिषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत् / अशिश्लङ्कयिषिष्यद्
अशिश्लङ्कयिषिष्यताम्
अशिश्लङ्कयिषिष्यन्
मध्यम
अशिश्लङ्कयिषिष्यः
अशिश्लङ्कयिषिष्यतम्
अशिश्लङ्कयिषिष्यत
उत्तम
अशिश्लङ्कयिषिष्यम्
अशिश्लङ्कयिषिष्याव
अशिश्लङ्कयिषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लङ्कयिषिष्यत
अशिश्लङ्कयिषिष्येताम्
अशिश्लङ्कयिषिष्यन्त
मध्यम
अशिश्लङ्कयिषिष्यथाः
अशिश्लङ्कयिषिष्येथाम्
अशिश्लङ्कयिषिष्यध्वम्
उत्तम
अशिश्लङ्कयिषिष्ये
अशिश्लङ्कयिषिष्यावहि
अशिश्लङ्कयिषिष्यामहि