श्लङ्कन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्कनम्
श्लङ्कने
श्लङ्कनानि
सम्बोधन
श्लङ्कन
श्लङ्कने
श्लङ्कनानि
द्वितीया
श्लङ्कनम्
श्लङ्कने
श्लङ्कनानि
तृतीया
श्लङ्कनेन
श्लङ्कनाभ्याम्
श्लङ्कनैः
चतुर्थी
श्लङ्कनाय
श्लङ्कनाभ्याम्
श्लङ्कनेभ्यः
पञ्चमी
श्लङ्कनात् / श्लङ्कनाद्
श्लङ्कनाभ्याम्
श्लङ्कनेभ्यः
षष्ठी
श्लङ्कनस्य
श्लङ्कनयोः
श्लङ्कनानाम्
सप्तमी
श्लङ्कने
श्लङ्कनयोः
श्लङ्कनेषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्कनम्
श्लङ्कने
श्लङ्कनानि
सम्बोधन
श्लङ्कन
श्लङ्कने
श्लङ्कनानि
द्वितीया
श्लङ्कनम्
श्लङ्कने
श्लङ्कनानि
तृतीया
श्लङ्कनेन
श्लङ्कनाभ्याम्
श्लङ्कनैः
चतुर्थी
श्लङ्कनाय
श्लङ्कनाभ्याम्
श्लङ्कनेभ्यः
पञ्चमी
श्लङ्कनात् / श्लङ्कनाद्
श्लङ्कनाभ्याम्
श्लङ्कनेभ्यः
षष्ठी
श्लङ्कनस्य
श्लङ्कनयोः
श्लङ्कनानाम्
सप्तमी
श्लङ्कने
श्लङ्कनयोः
श्लङ्कनेषु