श्रोणित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रोणित्री
श्रोणित्र्यौ
श्रोणित्र्यः
सम्बोधन
श्रोणित्रि
श्रोणित्र्यौ
श्रोणित्र्यः
द्वितीया
श्रोणित्रीम्
श्रोणित्र्यौ
श्रोणित्रीः
तृतीया
श्रोणित्र्या
श्रोणित्रीभ्याम्
श्रोणित्रीभिः
चतुर्थी
श्रोणित्र्यै
श्रोणित्रीभ्याम्
श्रोणित्रीभ्यः
पञ्चमी
श्रोणित्र्याः
श्रोणित्रीभ्याम्
श्रोणित्रीभ्यः
षष्ठी
श्रोणित्र्याः
श्रोणित्र्योः
श्रोणित्रीणाम्
सप्तमी
श्रोणित्र्याम्
श्रोणित्र्योः
श्रोणित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रोणित्री
श्रोणित्र्यौ
श्रोणित्र्यः
सम्बोधन
श्रोणित्रि
श्रोणित्र्यौ
श्रोणित्र्यः
द्वितीया
श्रोणित्रीम्
श्रोणित्र्यौ
श्रोणित्रीः
तृतीया
श्रोणित्र्या
श्रोणित्रीभ्याम्
श्रोणित्रीभिः
चतुर्थी
श्रोणित्र्यै
श्रोणित्रीभ्याम्
श्रोणित्रीभ्यः
पञ्चमी
श्रोणित्र्याः
श्रोणित्रीभ्याम्
श्रोणित्रीभ्यः
षष्ठी
श्रोणित्र्याः
श्रोणित्र्योः
श्रोणित्रीणाम्
सप्तमी
श्रोणित्र्याम्
श्रोणित्र्योः
श्रोणित्रीषु


अन्याः