श्रोणन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रोणन्ती
श्रोणन्त्यौ
श्रोणन्त्यः
सम्बोधन
श्रोणन्ति
श्रोणन्त्यौ
श्रोणन्त्यः
द्वितीया
श्रोणन्तीम्
श्रोणन्त्यौ
श्रोणन्तीः
तृतीया
श्रोणन्त्या
श्रोणन्तीभ्याम्
श्रोणन्तीभिः
चतुर्थी
श्रोणन्त्यै
श्रोणन्तीभ्याम्
श्रोणन्तीभ्यः
पञ्चमी
श्रोणन्त्याः
श्रोणन्तीभ्याम्
श्रोणन्तीभ्यः
षष्ठी
श्रोणन्त्याः
श्रोणन्त्योः
श्रोणन्तीनाम्
सप्तमी
श्रोणन्त्याम्
श्रोणन्त्योः
श्रोणन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्रोणन्ती
श्रोणन्त्यौ
श्रोणन्त्यः
सम्बोधन
श्रोणन्ति
श्रोणन्त्यौ
श्रोणन्त्यः
द्वितीया
श्रोणन्तीम्
श्रोणन्त्यौ
श्रोणन्तीः
तृतीया
श्रोणन्त्या
श्रोणन्तीभ्याम्
श्रोणन्तीभिः
चतुर्थी
श्रोणन्त्यै
श्रोणन्तीभ्याम्
श्रोणन्तीभ्यः
पञ्चमी
श्रोणन्त्याः
श्रोणन्तीभ्याम्
श्रोणन्तीभ्यः
षष्ठी
श्रोणन्त्याः
श्रोणन्त्योः
श्रोणन्तीनाम्
सप्तमी
श्रोणन्त्याम्
श्रोणन्त्योः
श्रोणन्तीषु