श्रेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रेषित्री
श्रेषित्र्यौ
श्रेषित्र्यः
सम्बोधन
श्रेषित्रि
श्रेषित्र्यौ
श्रेषित्र्यः
द्वितीया
श्रेषित्रीम्
श्रेषित्र्यौ
श्रेषित्रीः
तृतीया
श्रेषित्र्या
श्रेषित्रीभ्याम्
श्रेषित्रीभिः
चतुर्थी
श्रेषित्र्यै
श्रेषित्रीभ्याम्
श्रेषित्रीभ्यः
पञ्चमी
श्रेषित्र्याः
श्रेषित्रीभ्याम्
श्रेषित्रीभ्यः
षष्ठी
श्रेषित्र्याः
श्रेषित्र्योः
श्रेषित्रीणाम्
सप्तमी
श्रेषित्र्याम्
श्रेषित्र्योः
श्रेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रेषित्री
श्रेषित्र्यौ
श्रेषित्र्यः
सम्बोधन
श्रेषित्रि
श्रेषित्र्यौ
श्रेषित्र्यः
द्वितीया
श्रेषित्रीम्
श्रेषित्र्यौ
श्रेषित्रीः
तृतीया
श्रेषित्र्या
श्रेषित्रीभ्याम्
श्रेषित्रीभिः
चतुर्थी
श्रेषित्र्यै
श्रेषित्रीभ्याम्
श्रेषित्रीभ्यः
पञ्चमी
श्रेषित्र्याः
श्रेषित्रीभ्याम्
श्रेषित्रीभ्यः
षष्ठी
श्रेषित्र्याः
श्रेषित्र्योः
श्रेषित्रीणाम्
सप्तमी
श्रेषित्र्याम्
श्रेषित्र्योः
श्रेषित्रीषु


अन्याः