श्रेषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रेषन्ती
श्रेषन्त्यौ
श्रेषन्त्यः
सम्बोधन
श्रेषन्ति
श्रेषन्त्यौ
श्रेषन्त्यः
द्वितीया
श्रेषन्तीम्
श्रेषन्त्यौ
श्रेषन्तीः
तृतीया
श्रेषन्त्या
श्रेषन्तीभ्याम्
श्रेषन्तीभिः
चतुर्थी
श्रेषन्त्यै
श्रेषन्तीभ्याम्
श्रेषन्तीभ्यः
पञ्चमी
श्रेषन्त्याः
श्रेषन्तीभ्याम्
श्रेषन्तीभ्यः
षष्ठी
श्रेषन्त्याः
श्रेषन्त्योः
श्रेषन्तीनाम्
सप्तमी
श्रेषन्त्याम्
श्रेषन्त्योः
श्रेषन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्रेषन्ती
श्रेषन्त्यौ
श्रेषन्त्यः
सम्बोधन
श्रेषन्ति
श्रेषन्त्यौ
श्रेषन्त्यः
द्वितीया
श्रेषन्तीम्
श्रेषन्त्यौ
श्रेषन्तीः
तृतीया
श्रेषन्त्या
श्रेषन्तीभ्याम्
श्रेषन्तीभिः
चतुर्थी
श्रेषन्त्यै
श्रेषन्तीभ्याम्
श्रेषन्तीभ्यः
पञ्चमी
श्रेषन्त्याः
श्रेषन्तीभ्याम्
श्रेषन्तीभ्यः
षष्ठी
श्रेषन्त्याः
श्रेषन्त्योः
श्रेषन्तीनाम्
सप्तमी
श्रेषन्त्याम्
श्रेषन्त्योः
श्रेषन्तीषु