श्रुतिमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रुतिमती
श्रुतिमत्यौ
श्रुतिमत्यः
सम्बोधन
श्रुतिमति
श्रुतिमत्यौ
श्रुतिमत्यः
द्वितीया
श्रुतिमतीम्
श्रुतिमत्यौ
श्रुतिमतीः
तृतीया
श्रुतिमत्या
श्रुतिमतीभ्याम्
श्रुतिमतीभिः
चतुर्थी
श्रुतिमत्यै
श्रुतिमतीभ्याम्
श्रुतिमतीभ्यः
पञ्चमी
श्रुतिमत्याः
श्रुतिमतीभ्याम्
श्रुतिमतीभ्यः
षष्ठी
श्रुतिमत्याः
श्रुतिमत्योः
श्रुतिमतीनाम्
सप्तमी
श्रुतिमत्याम्
श्रुतिमत्योः
श्रुतिमतीषु
 
एक
द्वि
बहु
प्रथमा
श्रुतिमती
श्रुतिमत्यौ
श्रुतिमत्यः
सम्बोधन
श्रुतिमति
श्रुतिमत्यौ
श्रुतिमत्यः
द्वितीया
श्रुतिमतीम्
श्रुतिमत्यौ
श्रुतिमतीः
तृतीया
श्रुतिमत्या
श्रुतिमतीभ्याम्
श्रुतिमतीभिः
चतुर्थी
श्रुतिमत्यै
श्रुतिमतीभ्याम्
श्रुतिमतीभ्यः
पञ्चमी
श्रुतिमत्याः
श्रुतिमतीभ्याम्
श्रुतिमतीभ्यः
षष्ठी
श्रुतिमत्याः
श्रुतिमत्योः
श्रुतिमतीनाम्
सप्तमी
श्रुतिमत्याम्
श्रुतिमत्योः
श्रुतिमतीषु


अन्याः