श्रुतिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रुतिनी
श्रुतिन्यौ
श्रुतिन्यः
सम्बोधन
श्रुतिनि
श्रुतिन्यौ
श्रुतिन्यः
द्वितीया
श्रुतिनीम्
श्रुतिन्यौ
श्रुतिनीः
तृतीया
श्रुतिन्या
श्रुतिनीभ्याम्
श्रुतिनीभिः
चतुर्थी
श्रुतिन्यै
श्रुतिनीभ्याम्
श्रुतिनीभ्यः
पञ्चमी
श्रुतिन्याः
श्रुतिनीभ्याम्
श्रुतिनीभ्यः
षष्ठी
श्रुतिन्याः
श्रुतिन्योः
श्रुतिनीनाम्
सप्तमी
श्रुतिन्याम्
श्रुतिन्योः
श्रुतिनीषु
 
एक
द्वि
बहु
प्रथमा
श्रुतिनी
श्रुतिन्यौ
श्रुतिन्यः
सम्बोधन
श्रुतिनि
श्रुतिन्यौ
श्रुतिन्यः
द्वितीया
श्रुतिनीम्
श्रुतिन्यौ
श्रुतिनीः
तृतीया
श्रुतिन्या
श्रुतिनीभ्याम्
श्रुतिनीभिः
चतुर्थी
श्रुतिन्यै
श्रुतिनीभ्याम्
श्रुतिनीभ्यः
पञ्चमी
श्रुतिन्याः
श्रुतिनीभ्याम्
श्रुतिनीभ्यः
षष्ठी
श्रुतिन्याः
श्रुतिन्योः
श्रुतिनीनाम्
सप्तमी
श्रुतिन्याम्
श्रुतिन्योः
श्रुतिनीषु


अन्याः